Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 430
________________ श्राद्धप्र- तया वत्स!, छाययेवातपो द्रुतम् । विद्रोष्यत्यपमुद्रोऽपि, दारिद्योपद्रवस्तव ॥ ३॥ इति योगिगिरं श्रुत्वा, ३० गाथाति सूत्रम् तात्त्विकी सास्विकाग्रणीः । गत्वा स उक्तविधिना, तां जग्राह महौषधीम् ॥ ४॥ हृष्टश्च धृष्टहत् स्पष्टदृष्टदुष्ट यां अतिविचेष्टितान् । भूतान् प्रभूतान् प्रेतानप्युपेतान् परितोऽधिकम् ॥५॥ महाहहासैकरसान् , राक्षसानप्यसङ्ख्यशः। थिसंविभा॥१८२॥ | शिवादिदुःश्रवरवान् , भैरवानपि भूरिशः ॥६॥ परीषहानिव मुनिः, स सर्वानवहेलयन् । क्रमाव्यावर्त्तमानो गेगुणाक| निःसमानोत्साहसाहसः ॥७॥ द्विधाऽपि विषमां द्रव्यभावाभ्यांभूधरावनीम् । दुर्लङ्घा लङ्घयामास, भव रगुणधर स्थितिमिव व्रती ॥८॥ चतुर्भिः कलापकम् । जितकाशी ततोऽयासीहव्यतो भावतोऽपि सः। समामुवी सुखे १८७-२१७ नैव, यावन्नगरमार्गवत् ॥ ९॥ तावहुर्दैवपर्यस्त, इव स्रस्तोऽद्रिशृङ्गतः । प्रस्तरस्तरसाऽकस्मादेकस्तत्पृष्ठतोऽपतत् 1॥१०॥ तदुद्भवत्खटखटाकारादरात्प्रसारिणा । संभ्रान्तचेताः सहसा, स पश्चात्पर्यलोकयत् ॥ ११॥ तत्क्ष-10 णात्तस्य रुष्टेव, मुष्टेनष्टा महौषधी । स्थिरीस्यात्तादृशं वस्तु, तादृशस्य करे कथम् ? ॥ १२॥ विषण्णः सन् स निःशेषं, तद्गत्वा योगिनो जगौ । योगिनाऽप्येष जगदे, जगदेकहितात्मना ॥१३ ॥ अतुच्छं वत्स! ते सत्त्वमुपक्रमश्च निस्समः । न परं प्राकृतं पुण्यं, तद्विना ते तु निष्फलम्॥१४॥ यतः-"विकटा अट पर्वताटवीस्तर वार्डीन् भज भूपतीनपि । अपि साधय मन्त्रदेवता, नतु सौख्यं सुकृतैर्विनाऽस्ति ते ॥ १५॥" धनार्जने कदाशां तद्वय- ॥१८२॥ पास्योपास्यतां त्वया। सन्तोष एव येन स्यात् , त्रैलोक्येऽप्यतिशायिता ॥१६॥ तेनेत्युक्तोऽपि लोभान्धः, सबभ्राम भुवं भृशम् । वित्तार्थिनां हि चित्तानि, न निर्विन्दन्ति कर्हि चित् ॥ १७॥ स भ्राम्यन् मलयग्राममभिराममुपे Jain Education Ational For Private Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474