Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 429
________________ भस्मसात्तस्मात्तपः क्रोधोदयादिव ॥ ८७ ॥ निर्भाग्य एष निद्रव्य, इतीव भृतकैरपि । इतस्ततः स वित्रस्तैर्वि-४ रपि तत्यजे ॥८८॥ वनेचर इवारण्ये, शन्ये शन्येन चेतसा । सम्भ्रमी बम्भ्रमीति स्म, सोऽपि निर्वेदमेदरः ॥ ८९॥ प्रतप्तसप्तरात्रेण, क्षुत्तृडायैः कथञ्चन । विवेश सन्निवेशं स, बम्भ्रम्यन्मत्रिकावतीम् ॥९॥ तन्न च प्रेक्ष्यसौ दैवयोगादेकेन योगिना । प्रकृत्या सानुकम्पेन, सकम्पेन तदर्तितः ॥ ९१ ॥ पृष्ट्वा विज्ञातवृत्तेन, ततस्तेन निजालये । नीत्वाऽशनायैः पित्रेव, स्वपुत्रः पोष्यते स्म सः ॥९२॥ विविधौषधिवैदग्धीलब्धिनाऽथ | कृपाधिना । भूभृन्नितम्बे नीत्वा तं, प्रादश्येका महौषधीः॥ ९३॥ एतां भो ! प्रत्यभिज्ञातां, सम्यक्कुयों अहायधीः । मा मुहः मौषधीवृन्देऽजायूथ इव मुग्धधीः ॥ ९४ ॥ रवौ कृष्णचतुर्दश्यामर्द्धरात्रेऽद्य भो! यथा । छात्रणेच गुरुर्विद्यां, ग्राहयेऽहमिमां त्वया ॥९५॥ योगिनेत्युदिते तेनाप्यभिज्ञानादिना तथा । सा निर्ममे | निर्भमेण, खं पदं द्वावधेयतुः ॥ ९६॥ अतिक्रान्तेऽथ यामिन्या, यामयुग्मे स योगिराट् । विधायास्य शिखाब-10 न्धं, विघ्नबन्धनिबन्धनम् ॥९७॥ अभ्यधान्मम सान्निध्यादविध्यातमना व्रज।दीप्यमानां दीपशिखामिव दृष्टौषधीं च ताम् ॥९८॥ युग्मम् ॥ सा चोपरिष्टाद्वाष्र्येन, धृत्वा दक्षिणमुष्टिना । वाममुष्ट्यात्तशख्याऽधश्छेद्या सद्योऽब्ज-181 नालवत् ॥ १९॥ दृढौषधीमुष्टिबन्धस्त्यक्तान्यप्रतिबन्धधीः । समाश्रयन् सात्त्विकत्वं, पश्चात्काप्यविलोकयन् ॥ २०॥ भयङ्करानगणयन् , रौद्ररूपस्वरादिकान् । तामत्रानय योगीव, मानसे ध्यानसम्पदम् ॥१॥ युग्मम् ॥ विध्यातया तया सिद्धरसेनेव वशे भृशम् । भाविनी वर्णसिद्धिस्ते, भाग्यसिद्धिरिवाङ्गिनी ॥२॥ जातया च POROTaoraemorada8a8009092aeaeraansar Jain Education a nal For Private & Personel Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474