Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
OEOSceneeeeeeeeeeeeee
येतेऽत्र सः॥५७॥ वानेयमिति सत्पुष्पं, शिरस्यारोप्यते न किम् ? । मृगनाभिदंगनाभिभवाऽपीप्स्येत किंन वा ? ॥ ५८॥ भाग्यवान् देवतादिष्टकन्याऽष्टकवरः स हि । लीलया लक्षदायी च, कल्पद्रुरिव जङ्गमः॥५९॥ तन्निशम्य चमत्कारभाजि सामाजिकबजे । गुणाकरस्य जनकः, स्थितस्तत्रेत्यचिन्तयत् ॥६०॥ ध्रुवं मे तनयः सोऽयं, संभवेद्यद्भवेदतः। प्रोल्लासः कोऽपिहदि मे, धाराहतकदम्बवत् ॥६॥प्रोक्तं ज्योतिषिकेणापि, यद्वर्षान्ते सुतस्य ते । स्थानं विज्ञास्यते तेनास्मिन्नर्थे संशयोऽस्तु कः ? ॥६२॥ एतकं तदपि व्यक्त्या, पृच्छामीति विमृश्य सः। बन्दिवृन्दारकं पृष्ठा, खं पुत्रं निश्चिकाय तम् ॥ ६३ ॥ उत्कण्ठितस्ततः पुत्राहानाय प्रजिघाय सः । अन्योक्तिगर्भसन्दर्भग्रेवल्लेखकरं नरम् ॥ ६४ ॥ द्रुतं गत्वाऽर्पितं तेन, लेखमेष गुणाकरः। प्रेम्णा समं समुन्मुन्य, वाचयामास तद्यथा ॥ ६५ ॥ खस्तिजयस्थलनगरात् पद्मः प्रणयाद्गुणाकरं खसुतम् । आदिशति यथा श्रीजिनगुरुप्रसादेन नः कुशलम् ॥६६॥ खककुशलकिंवदन्ती ज्ञाप्या नः प्रीतये त्वयाऽपि रयात् । अथ कार्यमायें! भवतोऽद्धता श्रुता कापि परमर्द्धिः ॥६७॥ सचिरं त्वद्विरहमहादुस्सहदुर्भिक्षदुःखितानां नः। | तेने तेनेदानीं नन्वमृतप्रातराशसुखम् ॥ ६८॥ किन्तु भवदङ्गसङ्गमसुखाय निखिलेष्टभोजनाय वयम् । उच्चैस्त्वरामहे तत्त्वरख तत्सित्युपायविधौ ॥ ६९॥ किश्च-पितरावुपेक्ष्य दक्षः श्वशुरौकसि तस्थुषः स्थिरतया ते । सत्पुरुषपथः कथमिव भावीति विचिन्त्यमेतदपि ॥ ७० ॥ इति वाच्यवाचनातः प्रेमामना मनाग भवेद् यावत्। तावत्तत्तल्लेखान्तः पुरतः सोऽन्योक्तिमद्राक्षीत्॥७॥ सा चेयम्-गाङ्गेय ! गेयगरिमादिगुणाष्टकाय! विश्वैक
eeeeeeeeeeeeeeeeeeeeee
भा.प्र.सू.
m
onal
For Private Personal Use Only
P
ainelibrary.org
e

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474