Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 426
________________ श्राद्धप्रतिःसूत्रम् ॥१८॥ रूप इवाबभौ॥४॥ मेरुः कुलाचलश्रीभिर्दिभिर्भानुरिवाष्टभिः।अग्रमहिषीभिरिन्द्रोऽष्टाभिः सिद्धश्च सिद्धिभिः३०गाथा॥४३॥ अष्टाभिर्मूर्तिभिः शम्भुरिव कान्ताभिरष्टभिः । अवियुक्तोऽनिशं नानाक्रीडारसनिमग्नहृत् ॥ ४४ ॥ यां अतिभानूदितास्तमप्येषोऽबिदन वैषयिकं सुखम् । संसारसुखसर्वस्वं, कियत् समयमन्वभूत् ॥ ४५ ॥ त्रिभिर्वि-1 थिसंविभाशेषकम् ॥ अथ तस्यां निशीथिन्यां, सूनोः समन्यनागमात् । गुणाकरस्य पितरौ, जज्ञाते भृशमातुरौ ॥ ४६॥ गे गुणाकरात्रौ प्रातश्च सर्वत्र, शोधनेऽप्यनवाप्य तम् । पाणिच्युतचिन्तामणिमिवात्मानमशोचताम् ॥ ४७ ॥ अन्यदा च रगुणधर तदाा तौ, क्लान्तौ ज्योतिर्विदांवरम् । पप्रच्छतुः खपुत्रस्य, श्रेयः स्थित्यागमादिकम् ॥४८॥ पृच्छालग्नं वृत्तं च लग्नांश, सम्यग् निर्णीय सोऽप्यवक् । मुधैव मा स्म खिद्यथां, श्रेयखी वां यतः सुतः ॥४९॥ लीलार्जि-18|१२७-१६५ तमहर्द्धिश्च, दानभोगैः प्रसिद्धिभाक् । महासौख्याब्धिलीनश्च, परं दूरेऽस्ति स कचित् ॥५०॥ किञ्च प्राच्यामितः सोऽस्ति, भाखानिव नवोदयी। वर्षेण स्थानविज्ञानं, द्विवर्षाचास्य सङ्गमः ॥५१॥ तद्विरा मुमुदाते तौ, प्राप्तपुत्राविवोच्चकैः । इष्टस्य हि शुभा शुद्धिरपि तत्सङ्गमायते ॥५२॥ ततः प्रतिदिनं पित्रादीनां तत्स्थानशोधिनाम् । कथञ्चिदतिचक्राम, वर्ष वर्षशतायितम् ॥ ५३ ॥ अथैकः श्रीपुरपुराहन्दी बन्दीकृतद्विषः। राज्ञः पषदि तत्रागानाकीन्द्रस्येव नारदः॥५४॥ गुणान् गुणाकरस्योचैर्वर्णयामासिवांश्च सः। वणिजोऽपि नृपत्यग्रे, Tel॥१८॥ भट्टा हि स्वेष्टसंस्तुताः॥५५॥ तदाऽन्ववादीद्वसुधाशको वक्रोष्टिका सृजन् । शृगालं श्लाघसे मेऽग्रे, किं| सिंहस्येव वाणिजम्? ॥५६॥ भट्टोऽप्याचष्ट धृष्टात्मा, देवसेवकवत्सलः । सर्वाङ्गीणगुणैरेव, वणिग् व्याव Jain Education International For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474