Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
अपि सन्त्येके, कौतुकं पुरुषोत्तमाः । मादृशा अपि केचिच, धनार्जनेऽप्यलं न ये ॥ २७ ॥ यदिवोच्चैश्च नीचे| वालोकनेनाफलेन किम् ? । खखदैववशादेव, सर्वेषामपि सम्पदः ॥ २८ ॥ किन्तु तत्कौतुकं प्रेक्षे, कथञ्चिद्यदि तद्वरः । शक्या न भोक्तुं भूपात्राचेद्रष्टुमपि तर्हि किम् ? ॥ २९ ॥ प्रांशुप्राप्यफलं प्राप्तुं वामनस्येव मेऽथवा । तत्र गन्तुमशक्तस्य, वृथैवैष मनोरथः ॥ ३० ॥ यद्यदा चिन्तितं यद्वा, तत्तदा यस्य सिद्ध्यति । स भाग्यवान् ध्रुवमिति, प्रवदन्ति विदांवराः ॥ ३१ ॥ तदद्य भाग्यवत्तां खां, परीक्षिष्येऽत्र निश्चितम् । मद्भाग्यशातकुम्भस्य, ह्येषैव कषपट्टिका ॥ ३२ ॥ ध्यायन्नेवेत्यसौ तेषां गोत्रदेवतया स्यात् । उद्वाहमण्डपं निन्ये, स्पृहैव | कृतिनां फलम् ॥ ३३ ॥ अयं वरः स्फुरत्कान्तिर्द्विधाऽपि हि गुणाकरः । इत्थं वन्दिवदुद्धुष्य, पुष्पवृष्टिमसृष्ट सा ॥ ३४ ॥ तं तत्र सहसोद्वीक्ष्य, तदात्वोत्पन्नदेववत् । कन्यास्तजनकाद्याश्च सर्वे मुमुदिरेतराम् ॥ ३५ ॥ | तास्तेन कन्याजनकैर्जन कैरविणीन्दुना । विधाप्य भूषादिविधि, पर्यणाप्यन्त कन्यकाः || ३६ || मनोऽभीष्टवर - प्राप्या, तुष्टाः कन्याऽष्टकस्य ते । महान्तमुद्वाहमहं, महोत्साहतया व्यधुः ॥ ३७ ॥ हिरण्यं कोटीमेकैकामेकैकमथ गोकुलम् । द्वात्रिंशत्पात्रसम्बद्धमेकैकं दिव्यनाटकम् ॥ ३८ ॥ एवं सद्वेषनिःशेषभूषारैभाजनादिकम् जात्याश्वशय्यादिसुखासनभद्रासनादि च ॥ ३९ ॥ सगृहोपस्करावासदासदास्यादि चोच्चकैः । तेऽष्टावपि ददुस्तस्मै, पाणिमोक्षणपर्वणि ॥ ४० ॥ त्रिभिर्विशेषकम् ॥ उदारमनसां दानलीला खाभावि की किल । जामाता च स तादृक्षस्तद्दानं खल्पमेव तत् ॥ ४१ ॥ स विमानसमानेषु रम्यहम्यैष्वमर्त्यवत् । अष्टाभिर्विलसंस्ताभिरष्ट
।
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474