Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 449
________________ Jain Education I कायिकाद् वाचा वाचिकात् मनसा मानसिकात् सर्वस्माद्वतातीचारान्निवर्त्तेऽहमित्यर्थः पठन्ति च - "मनसा मानसं कर्म, वचसा वाचिकं तथा । कायेन कायिकं तद्वन्निस्तरन्ति मनीषिणः ॥ १ ॥” इति चतुस्त्रिंशगाथा - र्थः ॥ ३४ ॥ सामान्येन योगत्रयं प्रतिक्रम्य विशेषतस्तदेव प्रतिक्रमितुमाह वंदणवयसिक्खागारवेसु सन्नाकसायदंडे | गुत्तीसु अ समिईसु जो अइआरोय तं निंदे ॥ ३५ ॥ 'वंदणे'ति वन्दनं-चैत्यवन्दनं गुरुवन्दनं च तत्राद्यं द्रव्यतः पालकस्य भावतः शम्बस्य, द्वितीयं द्रव्यतो वीर| कस्य भावतः श्रीकृष्णस्य, दशत्रिकादिचतुःसप्तत्यधिकद्विसहस्रीमितद्वाररूपञ्श्चैत्यवन्दना विधिर्द्विनवत्यधिकचतु:शतीद्वाररूपो गुरुवन्दनविधिश्व भाष्यादेरभ्यूः, तथा व्रतानि - अणुव्रतादीनि पौरुष्यादिप्रत्याख्यानरूपा नियमा वा, शिक्षा ग्रहणासेवनरूपा द्वेधा, तत्र ग्रहणशिक्षा सामायिकादिसूत्रार्थग्रहणरूपा, यदागम:- "सावगस्स जहनेणं अष्पवयणमायाओ उक्कोसेणं छज्जीविणिआ, मुत्तओऽवि अत्थओऽवि, पिंडेसणज्झयणं न सुप्तओ अत्थओ पुण उल्लावेणं सुणइ "न्ति १, आसेवनशिक्षा तु नमस्कारेण विबोध इत्यादि दिनकृत्यलक्षणा २, गौरवजि-जात्यादिसदस्यानान्यष्टौ यतः - "जाइ १ कुल २ व ३ बल ४ सुअ ५ तब ६ लाभे ७ सरिव ८ अट्ठमयमन्तो । एआई चित्र बंधन असुहाइ बहुं च संसारे ॥ १ ॥ " मेतार्यहरिकेशियलमरीच्यादयोऽत्र ज्ञातानि, यद्वा त्रीणि गौरवाणि ऋद्धि १ रस २ सात ३ गौरवमेदात्, तत्र प्रभूतधनस्यजनादिभिर्वकरणद्विगौरवं इहैव लाघवाय For Private & Personal Use Only v.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474