Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 440
________________ श्रार्द्धप्रति० सूत्रम् ॥ १८७॥ रोऽजनि ॥ ५८ ॥ प्राचीनप्रेमतस्तेन, सत्रा मैत्र्यभवत्तव । प्रीतिद्विषादयः प्रायः, प्राग्भवाभ्यासवासजाः ॥५९॥ निनिन्द मुनिदानं यन्निदानं सोऽखिलश्रियाम् । तेन तस्य भृशं क्लेशेऽप्यासीन्न श्रीः कथञ्चन ॥ ६० ॥ दुःखानि दुःसहान्येवं, प्रत्युत प्राप्तवांश्च सः । नामापि शर्मणां कुत्र, पूर्वं ह्यकृतधर्मणाम् ? ॥ ६१ ॥ निन्दाऽन्यदपि निर्दिश्य, निषिद्धाऽनेककुः खकृत् । अनन्तदुःखकृत्प्रोच्चैर्धर्ममुद्दिश्य किं पुनः १ ||६२ || द्वेषकानेष दिद्वेष, यद्धर्मे प्राग्भवे ततः । द्वेष्योऽभूदत्र सर्वेषां फलं बीजानुसारि यत् ॥ ६३ ॥ प्राग्दुष्कर्ममहावात्यावर्त्तनाद्यापि पोतवत् । वीतपारं स संसारपारावारं चिरं भ्रमी ॥ ६४ ॥ एवं पूर्वभवं स्वस्य, सुहृदश्च निशम्य सः । सुबुद्धिः प्रतिबुद्धात्मा, धर्म एव धियं ददौ ॥ ६५ ॥ ततः सर्वा स सौवर्णैः खर्णाद्रिभिरिवापरैः । अलञ्चक्रेऽर्हद्विहारैस्तारैरिव दिवं भुवम् || ६६ || दुःस्या अवस्था दुःस्थानामृणार्त्तानामृणानि च । आकाश कुसुमौपम्यं, दानिना तेन निन्यिरे ॥ ६७ ॥ मात्रातीतास्तीर्थयात्रा, विधाय विधिना पुनः । सङ्घाधिपत्यमत्यन्तदुर्लभं लभते स्म सः ॥ ६८ ॥ सप्तक्षेत्र्यां सौववित्तं, वापं वापमपापधीः । साफल्यं सम्पदोऽवाप, धर्मिकौटुम्बिकाग्रणीः ॥ ६९ ॥ आराध्यैवं गृहिधर्म, | सुचिरं शुचिरङ्गभाग । समये समयज्ञोऽसौ, यतिधर्ममुपाददे ॥ ७० ॥ तमप्याराध्य दुःसाधं, निराबाधं विषय | सः । गतवानच्युतखर्ग, च्युतश्च शिवमीयिवान् ॥ ७१ ॥ वृत्तं निशम्येति वयस्ययोर्डयोः, शुभाशुभोत्कृष्टफलासिगर्भितम् | भो भाववन्तोऽतिथिसंविभागसते यतध्वं यदि वः शिवस्पृहा ॥ ३७२ ॥ ॥ इति द्वादशवते गुणाकरगुणधराख्यानम् ॥ Jain Educationtional For Private & Personal Use Only exte ३० गाथा यामतिथिसं०गु णाकरगु णधरवृत्तं ३४२-३७२ ॥ १८७॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474