Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 437
________________ Jain Education 1 र्मदेशनाश्रुतिपूर्वकम् । तमप्राक्षीत् प्राग्भवं खं, सौहृदं च गुणाकरः ॥ ११ ॥ उज्जगार गुरुः सोऽपि, भद्रात्रैव पुरे पुरा । अभूतां भ्रातरौ विष्टः सुविष्टश्चेति वाणिजौ ॥ १२ ॥ सञ्चयैकरतिर्दुष्टमतिर्विष्टस्तयोः पुनः । दुष्प्र | हारादिव जनव्यवहारादपि वसेत् ॥१३॥ सन्मानयति नो जातु, खजनान् दुर्जनानिव । सुखाकुर्यात्परीवारमप्यङ्गार इवैष न ॥ १४ ॥ अमित्रानिव मित्राणि, नैवोपकुरुते कचित् । न चानुकम्पते कापि, दुःस्थितान् सुस्थितानिव ॥ १५ ॥ निर्द्धर्मानिव सद्धर्मान्, दुष्कर्मा नार्चयेत् कचित् । निवारयति भिक्षार्थिप्रवेशमपि वेश्मनि ॥ १६ ॥ नाङ्गभोगेऽपि सोद्योगः, सदाहारेऽप्यपस्पृहः । सदैव दैवहतकः, कुचेल मलिनाङ्गकः ॥ १७॥ हील्यमानः स्वकजनैस्तर्ज्यमानश्च सज्जनैः । निन्द्यमानः स्थूललक्षैर्हस्यमानश्च भोगिभिः ॥ १८ ॥ वित्ते सत्यपि सौख्यानां, निमित्ते नित्यनिःखवत् । दुःखैकमयं समयं निर्भाग्यो गमयत्ययम् ॥ १९ ॥ शिष्टप्रष्ठः सुविष्टस्तु, सुसन्तुष्टविशिष्टधीः । | सदा सदाचारपरः, परेषामुपकारकृत् ॥ २० ॥ अर्थिप्रार्थितकल्पद्रुरनल्पगुणभूषणः । सौदर्येऽपि तयोरेव, भेदोऽभून्मणिलेष्टुवत् ॥ २१ ॥ यतः - " अक्कसुरहीण खीरं कक्कररयणाई पत्थरा दोवि । एरंडकप्पतरुणो रुक्खा पुण अंतरं गरुअं ॥ २२ ॥” तौ मिथः प्रीतिकलितौ, मिलितौ तिष्ठतोऽनिशम् । छायातपाविव परं, प्रकृतिं न व्यतीयतुः ॥ २३ ॥ एकोऽन्यदा सुविष्टस्यावासमासन्न सिद्धिकः । तपखी पावयामास, मासक्षपणपारणे ॥ २४ ॥ अहो ! अभ्रं विना वृष्टिरहो ! पुष्पं विना फलम् । यद्वेष जङ्गमं तीर्थमागमन्मम सद्मनि ॥ २५ ॥ इत्युच्चैर्भावनां सोऽन्तर्भावयन् खं च पावयन् । अष्टौ विशिष्टान् शिष्टात्मा, प्रासुकान् मोदकान् ददौ ॥ २६॥ स कोऽपि पर tional For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474