Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
यिवान् । प्रेक्षाञ्चके परिव्राजा, विभ्राजा दम्भविभ्रमैः॥१८॥ पृष्ट्वा ज्ञात्वा च तद्वृत्तं, तेनेत्यूचे स साञ्जसम् ।। व्यपनेष्यामि ते दुःखं, मा विषीद वसीद च ॥ १९॥ सुलहीमहीरुहं रक्तक्षीरं नीरन्ध्रमादरात् । काप्यन्वेषय येनाशु, दारियं द्रावयामि ते ॥२०॥ महोत्साहेन तेनापि, काप्यन्वेषयता सता । सोऽप्यापि कल्पद्रुरिवोपक्रमात्किं न वाप्यते? ॥ २१॥ व्यज्ञापि च परिवाजे, तेन सोऽप्यथ हृष्टहृत् । सिद्धिकृत्सिद्धियोगाहि, तेनामा तत्पदं ययौ ॥ २२॥ ततोऽभिमन्य तं पूर्वसहीतौषधीयुतम् । चारुदारुगणैर्विश्वक, परिव्राट् पर्यवेष्टत | ॥ २३ ॥ कपटैकपटुस्तत्र, ज्वालयामास चानलम् । शिखाबन्धमिषात्तं चाजुहाव निजसन्निधौ ॥ २४ ॥ उपेत्य नीचैर्भूतं तं, ततः स सवलश्छली। केशपाशे दृढं मूर्तीि,धृतवानिव तस्करम् ।।२५॥ ऊर्द्धमुत्क्षिप्य च क्षिप्रं,8
पापात्मा तं हुताशने । आहुतीकुरुते यावच्छागं यज्वेव निघृणः॥२६॥ मार्ये नूनमनार्येणेत्युद्यद्वीयः प्रसह्य सः। RI दुष्कर्मणः खमात्मैव, तावत्तस्मादमूमुचत्॥२७॥युग्मम् । ततस्तो क्रोधविधुरौ, योधाविव सुदुर्धरौ। प्रक्षेसुमन्तर्दहनं,
डढौकाते परस्परम् ॥ २८ ॥ दुःसहं कलहं वीक्ष्य, तं तयोः प्रेतयोरिव । पूच्चक्रुरुच्चकैर्गोपा, भयोद्धान्ततया रयात् ॥ २९॥ शुश्राव दुःश्रवं तच्च, तत्रासनमहापुरात् । मृगयामागतःक्ष्माभृत्कुमारः स्फारविक्रमः ॥ ३० ॥ तेज:सारः स सान्वाभिधानः सधनु शरः। दूतं तत्राययौ बुम्बा, क्षमन्ते क्षत्रियाः कथम् ? ॥ ३१ ॥ परिव्राजक| पाशस्य, दुराशस्य दुरात्मताम् । श्रुत्वा गुणधरेणोक्तां, तस्मै चुक्रोध सोऽधिकम् ॥ ३२॥ वह्नाविन्धनसाचक्रे, झटित्युत्पाव्य तं च सः। दुष्टशिक्षा शिष्टरक्षा, रीतिनीतिविदां खलु ॥३३॥ स चाग्निदग्धः समभूद्दिव्यः सौव
Jain Education A
nal
For Private & Personel Use Only
INinjainelibrary.org

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474