Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 433
________________ प्रातः, शालिदालिघृतादिकम् ॥ ४९॥ सायंदिने च लपनोल्लासिनी लपनश्रियम् ।तुर्ये प्रान्तर्मण्डकाद्यान् , सायं नैकाः सुखादिकाः ॥५०॥ चतुर्भिः कलापकम् ॥ इति प्रतिदिन प्रेक्ष्य, शक्तिं तस्य स विस्मितः । ध्रुवं महानुभावोऽयमिष्टदातेति चिन्तयन् ॥५१॥ छन्दानुवृत्तिप्रणतिश्लाघाविश्रामणादिभिः । दुर्विनीतोऽपि शश्वत्तं, | सिषेवे सुविनीतवत् ॥५२॥ युग्मम् ॥ यतः-“परगुणगहणं छंदानुवत्तणं हिअमकक्कसं वयणं । निश्चमदोस-10 ग्गहणं अमूलमंतं वसीकरणं ॥५३॥” सोऽन्यदा तं मुदा भत्त्यावर्जितं दम्भवर्जितम् । पप्रच्छेह कुतः शक्तिः, कल्पद्रोरिव ते विभो ! ॥ ५४॥ सिद्धोऽप्यभिधे भद्र !, दारिद्योपद्रुतो ह्यहम् । अबम्भ्रमं भुवं द्रव्यसम्भ्रमं | बिभ्रदाशये ॥ ५५ ॥ कृपालुमेकं चैकनालोक्य कापालिकोत्तमम् । प्रणेमिवान् प्रोचिवांश्च, दारिद्र्योपद्रवं निजम् | ॥५६॥ दीनार्त्तवत्सलस्त्यक्तच्छलः सोऽपि कृपावताम् । नेता वेतालमत्रं मे, गुरुस्तत्त्वमिवादिशत् ॥ ५७ ॥ तन्मन्नसाधनाढद्धिरीदृग्मेऽदः पुनः कियत् । कर्ताऽस्मि सर्वसम्पत्ति, स्वपदं प्राप्नुवांस्तु ते॥५८॥ ततः स तुष्टिपुष्टात्मा, सार्द्ध सिद्धेन भृत्यवत् । दिनानि कानिचिन्मार्गे,व्यूढःप्रौढधनाशया॥५९॥ सिद्धोऽन्यदा जगादेतस्तव देशोऽस्ति वामतः । आसन्नोऽहं पुनर्दरं, गन्ता दक्षिणतः सखे ! ॥६०॥ वद तत्सम्पदं सम्पादये ते |भद्र ! कीदृशीम् । ईशोऽहं हन्त ! वित्तस्य, दातुं कोटीरपि स्फुटम् ॥ ६१॥ कोटीभिरप्यसन्तुष्टस्ततो गुण-12|| धरोऽभ्यधात् । तं मन्त्रमेव मे देहि, बीजं यः सर्वसम्पदाम् ॥ ६२ ।। सिद्धः प्रोवाच याचस्व, वर्णकोटिशतान्यपि । महाकष्टकयन्त्रेण, किं मन्त्रेण प्रयोजनम् ? ॥ ६३ ॥ यदेष विषमः प्रोचैः, प्राणसंशयकृन्नृणाम् । चेत्परं SI Jain Educati Orw.jainelibrary.org o For Private Personal Use Only nal IAN

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474