Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 428
________________ वृत्तं भूषण ! विदूषण! सौख्यहेतोः। सन्मानतोऽन्यजनताजनितान्न जातु, मातुः स्मरस्यपि चिरात्किमु तत्तवाह ३०गाथाश्राद्धप्र यां अतिते०सूत्रम् 18म् ॥७२॥ मात्रा मात्राधिकप्रेम्णेत्यन्योक्त्या लिलिखेऽनया । सोऽम्बुनो-वभिन्नोऽन्तर्गन्तुमत्यौत्सुकायत ।।७३॥ कथञ्चनाप्यनुज्ञाप्य, श्वशुरांश्चलितस्ततः । परीवारपरीताभिः, कान्ताभिः शोभितोऽष्टभिः ॥७४॥ प्रतिग्राम । थिसंविभा॥१८॥ | गे गुणाकप्रतिपुरं, चमत्कारं श्रिया सृजन् । खल्पैरेव दिनः प्राप, स राजेव निजं पुरम् ॥ ७॥ युग्मम् ॥ प्रवेशितस्य ? | रगुणधर पित्राद्यैः, पुरान्तः प्रवरोत्सवैः। आभूपगोपं सर्वेभ्यः, श्लाघाद्वैतमवाप्तवान् ॥ ७६ ॥ परीक्षितखभाग्यर्द्धिरित्थं खेष्टार्थलाभतः। शिखीवाब्दस्य मित्रस्यागमं सोचेरुदैक्षत ॥ ७७ ॥ देशान्तरे व्यवहरन्नथो गुणधरः क्रमात् । १५७-१८६ पितुर्नीव्या पितुर्भाग्यैरार्जिजत् प्रोर्जिताः श्रियः ॥७८॥ अहो भाग्यं मम महत्, सहसैव श्रियोऽर्जनात् । इत्यन्तश्च जमर्वोच्चैस्तुच्छोऽल्पेनापि दृप्यति ॥७९॥ यतः-"एगेणवि वीहिणा उदरस्स जह दोवि वावडा हत्था । तह अमुणियपरमत्था थेवेणवि उत्तणा हुँति ॥ ८॥” तुष्टः स लाभतस्तस्मादसन्तुष्टश्च लोभतः । कन्यामिवार्कोऽन्यदेशं, वसुवृद्ध्यै ततोऽप्यगात् ॥ ८१॥ तत्रापि लेभे लाभं स, भूयांसं व्यवसायवित् । वाणिज्यनैपुणं प्रायः, साधनं हि धनार्जने ॥८२॥ अखर्वगर्वसोत्कर्षहर्षः स्वकपुरं प्रति । ततः प्रतिनिववृते, भूरिभाण्डभरेण सः | ॥८३॥ सोऽनर्थसार्थपदवी, प्राप्तश्चैकां महाटवीम् । दावानलश्च प्रलयानलवत् प्राज्वलत्तराम् ॥८४॥ तं मेलितुमिवो- ॥१८॥ तालकालवबागुपैच सः। सङ्गतं सङ्गतं यदा, तस्य दावानलस्य च ॥ ८५॥ ततस्तद्भयतस्तूर्ण, हाहाकारपरायणैः । कथञ्चिद्भुतकैः सार्द्ध, जीवनाशं ननाश सः॥८६॥ शकटोक्षाद्यशेषं द्राक, तस्य पश्यत एव तु । बभूव Mw.jainelibrary.org For Private Personal use only In Education inte

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474