Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्राद्धप्र- तिसूत्रम्
॥१७॥
रप्यत्यन्तचमत्कृतैः कृती स यतिः। प्रणतः प्रणुतश्चोच्चैदस्योरप्यहह सुकृतफलम् ॥१२॥ उर्वीशोऽर्वाग्दिनप-18/२९गाथाटहध्वनिना पर्वघोषणापूर्वम् । पोषधशाले पोषधमाधाद्विधिना कदाचिदथ ॥१३॥ कायोत्सर्ग कृतवान् धृत-12 यां पोषधे वान् सद्ध्यानमेष निशि यावत् । स्मृतवांस्तावत्तस्करमुनिमुच्चैद्यद्भुतं स्मरति ॥१४॥ भावितवांश्च ततोऽसौर इभ्यद्वयश्लाघ्यश्लाघायुजामपि स एव । यः परितापितपौरश्चौरः सन्नाददे दीक्षाम् ॥ १५॥ अहमहह ! मन्दभाग्यः ज्ञातं सम्यग्धर्मखरूपमपि जानन् । त्रिदशाचलचूलामिव मुमुक्षतां न क्षमे धर्तुम् ॥१६॥ धिम् मां कातरमातुरमनसं सांसारिकेषु सौख्येषु । सम्यग्धर्माराधनविमुखं स्पृहयालुममृतसुखम् ॥ १७॥ भवजलधियानपात्रं पात्रं परसंविदां दुरितदानम् !। चारित्रं चिन्तामणिमिव कथमाप्ताऽस्मि रङ्कः सन् १ ॥ १८॥ सैवं शुभभावनया |पावनया घातिकर्ममलहरणात् । केवलमलभत पोषधफलमद्धतमुच्चकैः किश्चित् ॥ १९॥ सन्निहितावहितसुरैः कृतमहिमा स प्रदत्तयतिलिङ्गः। दीक्षितपित्राद्यैः सह सिद्धः प्रतिबोध्य बोध्यजनान् ॥ २०॥ सान्निध्यासा|न्निध्ययोः पौषधादौ, तन्मालिन्ये तदृदृद्धाराधने च । इत्थं श्रुत्वा किञ्चिदुच्चैः फलं भोस्तत्सान्निध्याराधनादौ यतध्वम् ॥ २१॥
॥१७३॥ ॥ इति पोषधव्रते देवकुमारप्रेतकुमारकथा ॥
Jain Education
|
For Private & Personal Use Only
A
ainelibrary.org

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474