Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सकलाः कलाः॥६॥ तपः क्षमागुणेनेव, विवेकेनेव वैभवम् । लावण्यलक्ष्म्येव वपुरादरेणेव भोजनम् ॥७॥ श्रुतं मत्येव भक्त्येव, स्तवः शक्तयेव शान्तता । श्रद्धयेव च धर्मः सोऽलञ्चके यौवनश्रिया ॥८॥ युग्मम् ।। यस्य रूपं निरूप्यातिस्मररूपं सुराङ्गनाः । नराङ्गनात्वमीहन्ते, तद्भवेऽन्यभवेऽपि च ॥९॥ औदार्यमस्य चातुर्यधुयरप्युच्यतां कियत् । यच्छिक्षित्वेव गीर्वाणतर्वाद्या ददतीप्सितम् ॥१०॥ शारदागुरुशुक्राणां, तुर्यश्चातुर्यधुर्यधीः । स एव वर्ण्यतां प्राज्ञैरन्यो वा दश्यतां कचित् ॥११॥ बाल्यादपि ददद्रव्यं, सर्वेभ्योऽपि यथेप्सितम् । सोऽभूल्लोकप्रियःप्रोच्चैः, क न दाताऽब्दवत् प्रियः ॥ १२ ॥ इतश्च-तत्रैव देवपद्मस्य, मित्रं पात्रं गुणश्रियाम् । जज्ञे धनञ्जयः श्रेष्ठी, दोषेन्धनधनञ्जयः ॥१३॥ विश्वेऽप्यवाप्तविजया, जया जायाऽस्य सद्गुणा। तयोर्गुणधरः सूनुर्नाम्नैव न तु तत्त्वतः ॥१४ ॥ स निर्भाग्योऽपि भाग्याख्यंमन्यः पुण्यपराङ्मुखः । सुखी पित्रोः प्रसादेन, प्रपेदे यौवनं क्रमात् ॥ १५॥ गुणाकरस्य निस्तुल्या, बाल्यादप्यमुना समम् । गुरोरङ्गारकेणेव, मैय्यभूत् प्राग्भवोद्भवा ॥१६॥ गुणाकरस्य मित्रत्वान्मान्थः सोऽपि जनेऽजनि । वाहनत्वान्महेशस्य, मत्तः शण्ड इवोचकैः ॥१७॥ महत्त्वं महतां सङ्गादमहानप्यवाप्नुयात् । रजोऽपि पूज्यते तीर्थपृथिवीसङ्गतं न किम् ? ॥ १८॥ तो तुल्यवयसौ तुल्यशृङ्गारौ तुल्यचारिणी । गुणैस्त्वतुल्यौ दधतुस्तुला हंसबकोटयोः॥१९॥ मुदाऽन्यदा भ्रमन्तौ तौ, पुरान्तः खैरचारतः । प्राप्तौ क्वचिन्मठेऽश्रीष्टां, सूक्ते सूक्ते वुधैरिमे ॥ २०॥ जनकार्जिता विभूतिभगिनीति सुनीतिवेदिभिः सद्भिः। सत्पात्र एव योज्या न तु भोग्या
63OHOROP
299SASAE3939202
Jain Education Leona
For Private & Personel Use Only
jainelibrary.org

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474