Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्राद्धप्र- ति-सूत्रम् |
॥१७८॥
भूयाशु, मित्रस्याज्ञातमेव सः। भृत्वा पण्यैरनोराजिं, मनोऽपि च मनोरथैः ॥ ८१॥ चचाल प्रीतिवाचालश्च-11
|३०गाथालयनचलामपि । श्रियोऽर्जयितुमत्युत्कः, काऽपीाऽहो? सुहृद्यपि ॥ ८२॥ युग्मम् ॥ सायं श्रुत्वा खमि- या अतित्रस्य, चलनं मेलनं सकृत् । इच्छंस्तमन्वगाद्वत्सं, गौरिव द्राग गुणाकरः ॥ ८३ ॥ न विमृश्यमतिप्रेम्णीत्येका-थिसंविभा. क्येव पुराहहिः । स क्रामन्नतिचक्राम, वर्त्म यावजवात्कियत् ॥८॥ तावत्तमोऽभूहुर्मित्रदौर्मनस्यमिव स्फुटम् । गे गुणाकतदाऽभ्यायान्तमध्वन्यमेकं सोऽपृच्छदुत्सुकः॥८५॥ युग्मम् ॥ कियहरं गतः सार्थः, पान्थ ! पान्थोऽप्यथाऽ- रगुणधर ब्रवीत् । इयत्कालेनातिदूरं, यातः सार्थः कथं मिलेत् ? ॥ ८६॥ तत्पश्चादेव वलनं, साम्प्रतं साम्प्रतं तव । वृत्तं असखा न प्रदोषे हि, प्रदोषे संमुखे ब्रजेत् ॥ ८७॥ इत्युक्त्वा स पुरं प्राप, कुमारोऽपि व्यचिन्तयत् । आः ६५-९५ किं मे दुहृद इव, सुहृदेदं न्यवेदि न? ॥८८॥ किं मया काप्ययं दून:, किंवा व्युदाहितः परैः। किं वाऽन्तः कृत्रिमप्रेमा, यद्वा मामप्यसासहिः॥ ८९॥ किमनल्पैर्विकल्पैर्वा, ध्रुवं देशान्तराप्तितः । असौ कुशलकोटीरः, कोटीरप्यर्जिता श्रियः॥९०॥ कथङ्कारं पुनरहं, करिष्ये द्रविणार्जनम् । विना नीवी न वाणिज्यं, नीवी नैव च कापि मे ॥ ९१ ॥ द्रव्यार्जने पितुर्नीव्या, भवेद्भुक्तिः पितृश्रियः ।न युक्तश्च तथा मे तु, तत्त्यागैकाग्रचेतसः ॥ ९२॥ खीकारः परनीव्यास्तु, पराभवपदं परम् । वित्ताय यः परचित्तावर्जी धिक्तं नराधमम् ॥१३॥ तावदेव
॥१७८॥ पुमान् श्लाघ्यस्तावदेव गुणाश्रयः। नैव यावत्परमुखं, प्रेक्षते स्वात्मनः कृते ॥ ९४ ॥ अनर्जित्वा श्रियः स्वेष्टा, अकृत्वा पात्रसाच ताः। अहृत्वा चान्यदैन्यानि, कथं च स्यां गुणाकरः ॥ ९५ ॥ इतस्तदैव तद् यास्याम्यवश्यं
IAtional
Jan Educa
For Private Personal Use Only
How.jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474