Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 409
________________ न करी रे पत्तं ता किं दोसो वसंतस्स ? ॥ १॥” ततः क्षित्यधिपादिभ्यः प्रसह्य पोषधादिविधापनभीतः स दुर्विनीतस्तत्याज तन्नगरमपि सर्वश्रेयोभिः सह, एवं धर्मशर्मयहिर्मुखः सर्वतोमुखदौर्गत्यमान्द्यपराभवादि.2 महादुःखः स क्रमान्मृतस्तिर्यगनरकादिबहुभवेषु भ्रान्तश्च, अहह दुःसहाकोऽपि धर्मविघ्नकरगिरां निष्फलानामपि विपाकः, अथ देवकुमारनरेन्द्रः सुरेन्द्र इवोया विहितावतारः पर्वण्य,गदिने पर्वघोषणापूर्व सर्वसामन्तामात्यायैः समं पोषधाराधनादिना कृतकातपत्राहितधर्मविस्तारश्चिरं राज्यं चकार, कदाचिदभ्यमित्रीणः स धरित्रीरमणः स्वयम्भूरमण इवोद्वेलं प्राप्तवान् शत्रुदेशसीमानं, ततः शत्रुनृपोऽपि सर्वाभिसारेण निस्ससार सङ्घामार्थ संमुखः, इतश्चागतमष्टमीपर्व तद्दिने च युद्धारम्भं निवार्य मन्त्र्यादिभिभृशं निवार्यमाणोऽपि महीपतिरग्रहीन्महीयः पापौषधं पौषधं, तत्स्वरूपं ज्ञात्वा छलान्वेषिणा द्वेषिणा नदीनेनेव चतुरङ्गबलेन वेलाकूल-18 मिव वेलाजलेन सर्वतः परिवेष्ट्यते स्म तत्सैन्यं, ततः समस्ता अपि विहस्ताशया अनन्यगतिकास्तत्सैनिका% द्रुतमागत्य प्रणत्य च सत्यस्वरूपप्ररूपणपूर्व राज्ञो विज्ञपयामासुः-देव ! युद्धाय संनह्यतां यद्वा तदादेशो दीयतां । आः किमिदमप्रस्तावे पुण्यकृत्याचरणं रणनिवारणं च सर्वेषामपि कदर्थनाकारणं?, नहि कफप्रकोपे शकराऽप्यादरणीया भवति, एवमत्यन्तविषादिभिः सचिवादिभिरपि शुभाशुभोक्तिभिभृशमुक्तोऽप्यसौ नैवेषदपि खपीषधं विराधयामास मनसाऽपि, प्रत्युत दृढतया कथयामास सचिवादीन्-भोभो मुग्धबुद्धयः! को नाम विदग्धः सन् ऐहिकमात्रकृते पारत्रिककुसीदं सीदत्तमं कुर्यात्, मा च मन्निमितं कश्चित्क्लेशलेशमपि स्वीकुयात् खर किमिदमप्रस्तावे पुण्यकृत्या सचिवादिभिरपि शूभाभो भो मुग्धबुद्धयः कति खर-18 Jan Education e n For Private Personal Use Only

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474