________________
श्राद्धप्रति०सूत्रम्
देवगुरुधर्मेष्वयमयं वा सत्य इति संशयानस्य ४, अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषज्ञानविकलस्य, गाथायां एव सवप्रकार एवं सर्वप्रकारैर्मिथ्यात्वं परिहार्य । सम्यक्त्वं च सप्तपष्टिभेदैर्विशुद्धं स्याद्यदाहु:-चउसद्दहण ४तिलिङ्गं३ दसवि-12 सम्यक्त्वणय १० तिसुद्धि ३ पंचगयदोसं ५ । अट्ठपभावण ८ भूसण ५ लक्खण ५ पंचविहसंजुत्तं ॥१॥ छबिहजयणा स्यभेदाः |६ ऽऽगारं६ छम्भावणभाविअंच छट्ठाणं ६ । इअ सत्तढिदंसणभेअविसुद्धं तु सम्मत्तं ॥२॥ परमत्थसंथवो
खलु १ सुमुणिअपरमत्थजइजणनिसेवा ॥२॥ वावन्न ३ कुदिट्ठीण य वजण ४ मिअ चउह सद्दहणं ॥३॥ |परमागमसुरम्सा १ अणुराओ धम्मसाहणे परमो २ । जिणगुरुवेआवचे निअमो ३ सम्मत्तलिंगाइं ॥४॥ | अरिहंत १ सिद्ध २ चेइअ ३ सुए अ ४ धम्ने अ५ साहुवग्गे य ६ आयरिय। ७ उज्झाए ८ पवयणे ९ दंसणे १० विणओ ॥५॥ मणवायाकायाणं सुद्दीसम्मत्तसोहणी तत्थ । मणसुद्धी जिणजिणमयवजमसारं मुणइ लोअं ॥६॥ तित्थंकरचलणाराहणेण जं मज्झ सिज्झइ न कजं । पत्थेति तत्थ नन्ने देवविसेसे हि|४ वयसुद्धी ॥७॥ छिजंतो भिजतो पीलिजंतोवि डज्झमाणोवि । जिणवजदेवयाणं न नमइ जो तस्स तणुसुद्धी ॥८॥” शङ्कादयः पञ्च दोषाः प्रागुक्ताः, “पावयणी १धम्मकही २ वाई ३ नेमित्तिओ ४ तवस्सी अ५। विजा ६ सिद्धो अ७ कई ८ अद्वेव पभावगा भणिआ ॥९॥ जिणसासणे कुसलया १ पभावणा २ तित्थसेवणा३ थिरया ४। भत्ती अ५ गुणा संमत्तदीवगा उत्तमा पंच ॥१०॥ लक्खिजइ सम्मत्तं हिययगयं जेहिं ताई पंचेव । उवसम १ संवेगो २ तह निवेअ३ णुकंप ४ अत्थिकं ५॥१॥ परतित्थीणं तद्देवयाण तग्गहिअचेइआणं
For Private 3 Personal use only
mainelibrary.org
Jan Educato