________________
वाचयति धर्मध्यानं ध्यायति यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति, आवश्यकचूर्णिश्रावकप्रज्ञप्तिवृत्त्यादावपि सर्वमेतदुक्तं, इह च सावद्यवर्जनरूपस्य सामायिकार्थस्य पौषधेनैव गतस्वेऽपि पौषधसामायिकलक्षणव्रतद्वयाराधनाभिप्रायादिना फलविशेषोऽभ्यूह्यः, एतेषां चाहारादिपदानां चतुर्णा देश|सर्वविशेषितानामेकद्व्यादिसंयोगजा अशीतिभङ्गा भवन्ति, तथाहि-एककसंयोगाः प्रागुक्ता एवाष्टौ, द्विक| संयोगाः षट्, एकैकस्मिंश्च द्विकसंयोगे दे दे १ दे स २ स दे ३ स स ४ एवं चत्वारो भङ्गा भवन्ति, सर्वे चतु-16 विशतिः, त्रिकयोगे देशसर्वापेक्षया दे दे दे १ दे दे स २ दे स दे ३ दे स स ४ स दे दे ५ स दे स ६ स स दे ७ स स स ८ एवमष्टौ अष्टौ भवन्ति, सर्वे द्वात्रिंशत्, चतुष्कयोग एकस्तत्र देशसर्वापेक्षया षोडश भङ्गाः -दे दे दे दे १ दे दे दे स २ दे दे स दे ३ दे दे स स ४ दे स दे दे ५ दे स दे स ६ दे स स दे ७ दे स स स ८ स दे दे दे ९ स दे दे स १० स दे स दे ११ स दे स स १२ स स दे दे १३ स स दे स १४ ।। स स स दे १५ स स स स १६, एवं सर्वेषां मीलनेऽशीतिर्भङ्गाः स्या, एतेषां मध्ये पूर्वाचार्यपरम्परया | सामाचारीविशेषेणाहारपौषध एव देशसर्वभेदाद्विधाऽपि सम्प्रति क्रियते, निरवद्याहारस्य सामायिकेन सहाविरोधदर्शनात्, सर्वसामायिकवता साधुनोपधानतपोवाहिश्रावकेणाप्याहारस्य ग्रहणात्, शेषास्त्रयः पौषधाः सर्वत एवोच्चार्यन्ते, देशतस्तैः प्रायः सामायिकस्य विरोधात्, यतः सामायिके "सावजं जोगं पच-| क्खामी" त्युच्चार्यते, शरीरसत्कारादित्रये तु प्रायः सावद्यो योगः स्यादेव, ननु निरवद्यदेहसत्कारव्यापारयोः
भा.प्र.सू.२८
Educatioit
ational
For Private Personal Use Only
Jainelibrary.org