Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 401
________________ इव प्रविशति ?, तत्प्रयातु सम्प्रति भवान्निजपदं आदधातु च खहृदि मुदं, उत्तिष्ठन्तु द्रुतमेवैते मया विद्रावितवि-12 पत्तयस्तव पत्तयः, भवन्तु भवदादीनामपि कियदिनान्याधिपत्यादिसुखसम्पत्तयः, अवसरे पुनर्यथोचितं चिन्त-12 |यिष्यामः, अस्मत्स्वरूपं च परिज्ञास्यसि स्वयं स्वल्पसमयादेव केवलिमुखात्, एवं बालवाक्यसमकालमुत्थितः | पुनर्नवजीवितैस्तैः खनरैः सह सहर्षविस्मयोत्कर्षमुर्वीशः स्वावासमध्यमध्यासामास, अथ च तत्रैव नगरे नगरेशमान्यस्य धन्यावल्लभस्य धन्यमहेभ्यस्य सप्तभ्यः पुत्रीभ्योऽनन्तरमजनिष्ट गरिष्ठमनोरथैरेकः पुत्रः, यावता च तत्पिता प्रमुदितात्मा तजन्मोत्सवमतुच्छं किञ्चित्कारयति तावतैव दुर्दैवहतः स सुतः पित्रादीन् प्रत्यवादीत्-रेरे निविडजडिमानः! कोऽयं मजन्मजन्मा मुधैव वः प्रमदविधिनिरुपमानः, अहं हि चिरसञ्चितभवद्वित्तस्मेरकसेरुकन्दनिकन्दनार्थ वराह इवावतीर्णोऽस्मि पश्यत २ सम्प्रत्येव मत्कृतमिति तदुक्तिसमकालमेव विकरालस्तद्गृहान्तः प्रजज्वाल महाज्वलनः, प्रज्वलितं च तद्गृहबहुसारं उत्पिञ्जलीभूतं च यावत्पित्रादिभि|स्तावत्तेनैव शावेनोत्थाय मात्रिकेणेव तोयच्छटया झटित्येव वहिर्विध्यापयामाहे प्ररूपयामाहे चातिविस्मितभीतान् पित्रादीन् प्रति-हं हो महेश इव सृष्टिसंहारक्षमोऽहं अत इव विश्वेऽपि निस्समोऽहं तस्मान्मतिमोहं विहाय मदुक्तमेव कुरुध्वं, मजन्मभहनाम्नैवैतावान् कोपः कोपफलं च किञ्चिन्मया दर्शयामाहे, यद्भारविः-11 "अवन्ध्यकोपस्य निहन्तुरापदां, भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना, न जातहाकार्दन न विद्विषा दरः॥१॥” तन्मा मन्निमित्तमतो महामोहहर्षभक्तिप्रशंसादि किमपि कार्ट, यदि खल्प Jain Educati o nal For Private & Personal use only w.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474