________________
श्राद्धप्र-1॥१॥" चतुःषष्टिभेदोऽप्येष नवविधपरिग्रहेऽन्तर्भवति तेनातिचारानुलोम्यादिना नवविध एवात्र दर्शितो,पञ्चमाणः ति.सूत्रम् यथा-'धणधन्नत्ति, तत्र धनं गणिम १ धरिम २ मेय ३ पारिच्छेद्य ४ भेदाचतुर्धा, यदाह-"गणिमं जाईफलफोव्रतं गाथे
प्फलाइ धरिमं तु कुंकुमगुडाई । मेजं चोप्पडलोणाइ रयणवत्थाइ परिछेजं ॥१॥” धान्यं चतुर्विशतिधा-18| १७-१८ ॥१०॥ नन्तरमुक्तं सप्तदशधाऽपि स्याद् यत:-"सालि १ जव २ वीहि ३ कुद्दव ४ रालय ५तिल ६ मुग्ग ७ मास ८.
चवल ९चिणा १० तुबरि ११ मसूर १२ कुलत्था १३ गोहुम १४ निष्फाव १५ अयसि १६ सणा १७ ॥१॥"| अथवा धान्यान्यनेकविधानि तत्तद्देशप्रसिद्धानि, उक्तञ्च संसक्तनियुक्ती-"कुसिणाणि अचउसट्ठी कूरे जाणाहि एगतीसं च । नव चेव पाणयाइं तीसं पुण खजया हंति ॥१॥” एवंलक्षणयोर्धनधान्ययोरतिक्रमोऽतिचारः, अयमर्थः-धनधान्यस्य खीकृतप्रमाणात्कालान्तरादिनाऽधिकीभूतस्याधमर्णादिभिर्देयस्याग्रेतनधनधान्यविक्रयं यावत्तद्गृहे एव स्थापनेन समर्घलभ्यस्य च सत्यङ्कारादिना स्वीकारेण स्थूलमूढकादिबन्धनेन वा धनधान्यप्रमाणातिक्रमरूपःप्रथमोऽतिचारः१,क्षेत्रं-सस्योत्पत्तिभूमिस्तच्च सेतुकेतुतदुभयात्मकं त्रिधा,तत्रारघट्टादिजलनिष्पाद्यसस्य सेतुक्षेत्रं १ जलदनिष्पाद्यसस्यं केतुक्षेत्रम् २ उभयजलनिष्पाचसस्थमुभयक्षेत्रम् ३, वास्तु-गृहग्रामादि, तत्र गृहं त्रिविधं-खात १ मुच्छ्रितं २ खातोच्छ्रितं च ३, खातं-भूमिगृहादि १, उच्छ्रितं प्रासादादि २, खातोच्छ्रितं भूमि-18 गृहस्योपरि गृहादि ३, तयोःक्षेत्रवास्तुनोरेकादिपरिमाणे कृतेऽधिकाभिलाषादासन्नक्षेत्रं गृहं वा गृहीत्वा व्रतभङ्गलयात्पूर्वेण सहकत्वकरणार्थं वृत्तिभित्याद्यपनयनेन क्षेत्रवास्तुप्रमाणातिक्रमरूपो द्वितीयः २, रूप्यं-रजतं
॥१०॥
in Education
For Private Personel Use Only