Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ceser
श्राद्धप्र-18| दशवेश्यासमो नृपः ॥ १॥” इति ११, निर्लाञ्छनकर्मणि गवाश्वोष्ट्रादिपञ्चेन्द्रियकदर्थना १२, दवदानेऽनेकवि-18/२२-२३ तिसूत्रम् धजीवकोटिवधः १३, सरोवरादिशोषे जलस्य तथा तद्तानामनेकमत्स्यादीनां जलप्लावितानां च षण्णामपि गाथयो
जीवनिकायानां विनाशः १४, असतीपोषे दास्यादिक्रियमाणदुष्कृतैः पापवृद्धिः १५, एवंखुशब्दौ सूत्रगाथा- मन्त्रिपुत्री॥१२२॥
प्रान्ते योज्यौ, ततश्चैवंप्रकाराणि अन्यान्यपि खरकर्माणि निस्त्रिंशजनोचितानि कोहपालनगुप्तिपालनसीमपा- | वृत्तं १-५ लनादीनि 'खु' निश्चयेन वर्जयेत्, भूयोवर्जनक्रियाऽभिधानमत्यादरख्यापनार्थम् , एषु वर्जनीयेषु यदनाभोगातिक्रमादिनाऽतिचरितं तत्प्रतिक्रमामीत्यध्याहार्यम्, एतद्वतपालने सर्वाङ्गीणदिव्यभोगनीरोगताभीष्टसंयोगनरामरपरमपदादि फलम् , एतस्यानुपादाने विराधने वा घोररोगप्रियवियोगसमग्रभोगविनाधोगमनानि चेति द्वाविंशत्रयोविंशगाथार्थः ॥ २२-२३ ॥ एतद्वताराधनविराधनयोमन्त्रिपुत्रीवृत्तं, तच्चेदम्| सौवर्द्धिसंवर्द्धितनाककम्पा, चम्पाऽनुकम्पापरपौरलोका । अङ्गाह्वदेशेऽस्ति पुरी पुराणा, पुरः पुरः किङ्कर-| यन्ति यस्याः ॥१॥ प्राश्चत्प्रतापेन सहस्ररश्मिः, सहस्रशीर्षः क्षितिभारधृत्यै । तां पालयामास सहस्रवीर्यः, मापः सहस्राक्षसदृक्षवीर्यः॥२॥ तस्य क्षितीन्दोबहुमानपात्रममात्रबुद्धिर्बहुबुद्धिमन्त्री । बभूव येनेप्सितसिद्धमन्त्रैमन्त्रैरमन्त्रीकृत इन्द्रमन्त्री ॥३॥ कदाचिदुवलये प्रजानामभाग्ययोगेन युगान्तकृत्तु । ववर्ष सोत्कर्षमम- ॥१२२॥ र्षणाशीविषेन्द्रवत्तीव्रविषं तडित्वान् ॥४॥ अनिष्टवृष्टेः किल सस्यसम्पत्काले करालेन जलेन तस्य । दवानलेनेव निदह्यते स्म, तृण्यावनीधान्यलताद्यशेषम् ॥५॥ पत्राणि देहेषु विहङ्गमानां, पुष्पाणि केषांचन दुष्ट
For Private & Personal Use Only
Join Education
anal
ITAL
RANw.jainelibrary.org

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474