Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 387
________________ see शाखिनां सफलता शनैः २॥ तुष्यतां क्षितिभृतां तु दृष्टिभिः, तत्क्षणादपि नृणां फलोदयः॥१॥” अन्नया पुचपुन्नवसओ गओ सो सुगुरुसगासे, भणिओ अ तेहिं असंबन्धवन्धवेहिं किवामहन्नवेहि-भो भद्द! भद्दकामेण अमुद्दरुद्दचिंतासमुदपडिएणविधम्मो कायबो, यतः-"व्याकुलेनापि मनसाधर्मः कार्योऽन्तराऽन्तरा। मेढीवडोऽपि हि भ्राम्यन् , घासग्रासं करोति गौः ॥१॥ युगपत्समुपेतानां कार्याणां यदतिपाति तत्कार्यम् । अतिपाते| ष्वपि फलदं फलदेष्वपि धर्मसंयुक्तम् ॥२॥” एवमुवइट्ठो सवित्थरं सुगुरूहि सम्मत्तरम्मो सावयधम्मो, उवविट्ठो अ तस्स चित्तंमि भावणरसेण जडिओ कंचणमिव मणी, तओ जहासत्ति सम्मत्ताइ पडिवजित्ता तेण | पडिवन्नं एवं-सवत्थ सबकालेवि, सवेसिं सुकरं इमं । देसावगासिअवयं, गहियत्वं मए सया ॥१॥ सकजरज्जकजेहिं, आउलाणं अहोनिसं । अम्हारिसाण उचिअं वयं देसवगासिअं॥२॥ अहो जिर्णिदधम्मस्स, पहो कोवि सुहावहो । अम्हारिसावि वचंति, निचधम्मि जहासुहं ॥३॥ एवं भाविअहिअओ गओ सो गिहं निअयं, गहेइ अहोनिसं देसावगासिअं वयं, अन्नया रन्नो उचिअकिच्चाइ किचा जामिणिबीअजामे पवन्नो सो निअवासभवणं, पडिवन्नो अतं वयं रविउदयं जाव निअभवणाओ निग्गमणवजणरूवं, इत्तो अ असार-12 याए सरीरस्स रोगबहुलयाए सरीरस्स विचित्तयाए सरीरस्स विचित्तयाए कम्मरस जाया अकम्हा चेव महीसस्स सीसवेयणा, चेयणावि जीसे तिव्वत्तणेण नहब जाया, तीए इंदासणीएव तिवाए छिजइव भिजइब जलइव दलइन्च फुइव तुइव तस्स सीसं, तओ राइणा आणावि निअकोसाओ तत्वेयणाहरं रयणवरं भंडा Jain Educa t ional For Private Personal Use Only ITANI Iww.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474