________________
प्रजायते" शान्तातपोक्तशास्त्रेऽपि-"अभक्ष्यभक्षणादेव, जायन्ते कृमयो हृदि।” इति द्वाविंशत्यभक्ष्यस्वरूपम् ॥ अनन्तकायिका आर्यदेशप्रसिद्धा द्वात्रिंशत् , तदाहु:-"सवा य कंदजाई सूरणकंदो अ१ वजकंदो अ॥ अल्लहलिद्दा य ३ तहा अलं ४ तह अल्लकचूरो५॥१॥ सत्तावरी ६ बिराली ७ कुंआरि ८ तह थोहरी ९ गलोई अ १० लसुणं ११ वंसकरिल्ला १२ गज्जर १३ लूणो अ १४ तह लोढा १५॥२॥ गिरिकण्णि १६ किसलपत्ता १७ खरिंसुआ १८ थेग १९ अल्लमुत्था य २० तह लोणरुक्खछल्ली २१ खिल्लहडो २२ अमयवल्ली अ २३ ॥३॥
मूला २४ तह भूमिरुहा २५ विरुहा २६ तह टक्कवत्थुलो पढमो २७ । सूयरवल्लो अ २८ तहा पल्लंको २९ कोम-181 18 लंबिलिआ ३० ॥ ४ ॥ आलू ३१ तह पिंडालू ३२ हवंति एए अणंतनामेणं । अन्नमणंतं नेअं लक्खणजुत्तीइ8
समयाउ ॥ ५॥" व्याख्या-सर्वैव कन्दजातिरनन्तकायिका, तत्र कांश्चित्कन्दान् व्याप्रियमाणत्वान्नामतो दर्श-18 यति-सूरणकन्दः-अर्शीघ्नः कन्दविशेषः१ वज्रकन्दः २आर्द्रहरिद्रा ३ आर्द्रकंशृङ्गबेरम् ४ आर्द्रकचूरकः ५ शता-1 वरी ६ बिरालिके वल्लीभेदी ७ कुमारी-मांसलप्रणालाकारपत्रा ८ 'थोहरी' लुही तरुः९ गडूची-वल्लीविशेषः १० लशुनं-कन्दविशेषः ११ वंशकरेल्लानि १२ गर्जरकाणि १३ लवणको-वनस्पतिविशेषो येन दग्धेन सज्जिका निष्पद्यते १४ लोढकः-पद्मिनीकन्दः १५ गिरिकर्णिका-वल्लीविशेषः १६ किशलयरूपाणि पत्राणि प्रौढपत्रादर्वाग्बीजस्योत्थानावस्थालक्षणानि सर्वाण्यपि १७ खरिंशुकाः १८ थेगश्च कन्भेदः १९ आद्रमुस्ता २० लवणापरपर्यायस्य भ्रमरनानो वृक्षस्य च्छविः-त्वम् न त्वन्येऽवयवाः २१ खिल्लुहडो-लोकप्रसिद्धः कन्दः २२ अमृतवल्ली
Jain Education
Olmal
.
For Private
Personal Use Only