________________
विषयानुक्रमणिका
अङ्काः
विषयाः
९ क्षित्यादिकर्तृतयेश्वरं साधयतां नैयायिकानां मतम्, तत्र तत् कार्यायोजन धृत्यादेरित्युदयन कारिकायाः कार्यादिलिङ्गकेश्वरसाधनपराया
व्याख्यानम् ।
१० कार्यत्वहेतोर सिद्ध्याशङ्कायास्तत्परिष्कारेण परिहारः । ११ तत्र सिद्धसाधनदोषमोषप्रकार उपदर्शितः ।
१२ सकर्तृकत्वसाध्यविकल्पप्रभवसिद्धि साधनबाधशङ्कोद्धारप्रकारो
दर्शितः ।
१३ शरीरजन्यत्वलक्षणोपाधिना सोपाधिकत्वप्रश्नस्य प्रतिविधानम् । १४ पक्ष- साध्यपरिस्करणेन कार्यत्वहेतुकानुमानं निर्दुष्टमुपदर्शयता नैयायिकविशेषाणां परे त्वित्यादिना मतमुपदर्शितम् ।
१५ जन्यद्रव्याणि ज्ञानेच्छाकृतिमन्ति कार्यत्वादित्येवमनुमानमारचयतां नैयायिकप्रवराणां मतमुपदर्शितम् ।
१६ क्षित्यादिकं सकर्तृकं कार्यत्वादित्येवमनुमानमुररीकुर्वतां मतमावेदितम् ।
१७ सर्गाद्यकालीन परमाणुकर्मपर्यवसितमायोजनं तत्पक्षकप्रयत्नजन्यत्वसाध्यककर्मत्वहेतुकानुमानेनेश्वर साधनम् ।
१८ अत्रानुमाने चेष्टात्वलक्षणोपाधिना सोपाधिकत्व प्रश्नस्य
प्रतिविधानम् ।
*१९ क्रियामात्रेण प्रयत्नोन्नयने उदयनाचार्यस्य 'स्वातन्त्र्ये जडताहानिः’ इति पद्यं तार्थोनयनञ्चोलिखितम् ।
२० उक्तार्थोपोद्बलकतया 'यदा स देवो जागर्ति' इत्याद्यागमः, तद्व्याख्यानञ्च तदुपदर्शितमुद्भावितम् ।
२१ तस्यैव दृढीकरणार्थं सर्वज्ञत्वाद्यावेदकः 'विश्वतश्चक्षुः' इत्याद्यागमस्तदुपदर्शित उदृङ्कितः ।
२२ अहं सर्वस्य प्रभव इत्यादिस्मृतिः ब्रह्मादिप्रतिपादका आगमाश्चेश्वरकर्तृत्वावेदकाः ।
२३ धृतेरीश्वरसिद्धिः तत्र 'एतस्य चाक्षरस्य प्रशासने गार्गि' इत्या
गमसंवादः ।
पत्रं पङ्किः
७३
७३
७४
७४
७५
७९
७५ २९
७९
७८ १४
७९
८०
८१
२५
८१
८२
१९
२३
१७
८२
२६
९
१२
२२
२९
१५
७
२०
१
३