Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
स्तबकः }
स्याद्वादवाटिकाटीका सङ्कलित.
2
www
अस्ति हि तत्र नरत्वं सन्निहितम् अस्ति चेन्द्रियमनसोरपि व्यापारः, अन्यथा आलोचन विकल्पयोरनुत्पादप्रसङ्ग इति तद्भिन्नोऽहङ्कारो नियतविषयाभिमानव्यापारो मन्तव्य इत्यर्थः, बुद्धितत्त्वं साधयति - नापीति - पूर्वेषां व्यापाराभावेऽपि यद्व्यापारादुच्छ्वासादि तद्बुद्वितत्त्वं कल्प्यमित्यर्थः, उपसंहरति- तद्यदिति, अवस्थासु जाग्रत्स्वप्नसुषुप्तिषु अनुभवरूपा वासना संस्कारोऽनुभववासना साङ्ख्यैस्तथाऽङ्गीकारात्, तदन्तःकरणमिति-तस्मिन्नन्तःकरणे बुद्धिरूपे अर्थो घटादिरूपारूढो ज्ञानरूपतत्परिणामविषयतया सम्बद्धः पुरुषस्यात्मन उपधानीभवति, उपधायको व्यवधायकः स्वरूपतिरोधायक इति यावत्, यत्सत्त्वासत्त्वाभ्यां पुरुषस्य संसाराऽपवर्गों व्यवहियेते इत्यर्थः तर्हि कर्ता चेतन इति कृति - चैतन्ययोः कथं सामानाधिकरण्यानुभव इत्यत आह-भेदाग्रहाच्चेति, निष्क्रिये अकर्तरि तस्मिन् बुद्धितत्त्वे, बुद्धि-पुरुषयोर्भेदाग्रहाच्चैतन्यकृत्यभिमानौ, यथा भवतां गौरोऽहं सुखीत्यर्थः, कर्मवासना कर्मजनितपूर्वम्, ननु पुरुषधर्म एव किं नापूर्वमित्यत आह पुरुषस्त्विति - नापूर्व- तत्फलाभ्यां लिप्यते कौटस्थ्यादिति श्रुतेरित्यर्थः, इन्द्रियादीनां मिथोभेदकमसाधारणं व्यापारमाह-आलोचनमिति - निर्विकल्पकमित्यर्थः । ननु बुद्धेः कृत्यध्यवसायो न व्यापारः, कृतिविषयस्य घटादेर्जडायां बुद्धौ प्रतिभासासम्भवात् न च कर्तव्येन घटादिना सम्बन्धान्तरमस्ति, न चासम्बन्धे करोमीत्यादिव्यवसायोऽतिप्रसङ्गादित्यत आह-सा हीति चेतनोपरागवशेन जडाया अपि बुद्धेरिन्द्रियप्रणालिकया परिणतिभेद एव ज्ञानरूपः कर्तव्येन घटादिना सम्बन्ध इत्यर्थः, पुरुषेति - बुद्धि-पुरुषयोर्भेदाग्रहादेकत्वाभिमानः पुरुषोपरागः, नीलेन्द्रियसन्निकर्षान्नीला कारज्ञानपरिणतिभेदोत्पादः पारमार्थिको विषयोपरागः, ताभ्यां कर्तव्य विषयस्य प्रतिभासात् तज्जन्यः करोमीत्यध्यवसायो व्यापारावेश इत्यर्थः । दर्पणस्येवेति दर्पणप्राया बुद्धिः, बुद्धितो ज्ञानोपलब्ध्योर्भेदमाह–तत्रैवमिति, विषयोपरागो विषयेन्द्रियसम्बन्धे बुद्धेर्विषयाकारः परिणतिभेदोऽयं घट इत्यादि:, तेनेति - तेन ज्ञानेन, चेतनोऽहमिदं जानामीत्येवमाकारो बुद्धावारोपितस्य चैतन्यस्य यः सम्बन्धोऽतात्त्विकः सोऽयमुपलब्धिरित्यर्थः । एवं व्यवस्थिते सिद्धमर्थमाह - तदेवमिति - ज्ञानवत् सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मा अपि बुद्धेरेवेत्यर्थः, संस्कारस्य साङ्ख्यैरनभ्युपगमात् ज्ञानस्यैव स्मृतिहेतोरनभिव्यक्ततयाऽनुवृत्तेरिति स नोक्तः, तत्सामानाधिकरण्येनेति - कृतिसामानाधिकरण्येनेत्यर्थः, यद्यप्यदृष्टस्यायोग्यतया तत्सामानाधिकारण्यं न प्रत्यक्षं, तथापि धार्मिको
१२७

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262