Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 213
________________ १५८ शास्त्रवार्तासमुच्चयः। [तृतीयः एव यथार्थ एव, एवकारेणानृतत्वव्यवच्छेदः, विज्ञेयः ज्ञातव्यः, तत्सत्यत्वे युक्त्यन्तरमुपपादकमाह-कपिलोक्तत्वं चैवेति-व्यार्थिकनयावलम्बिकपिलमुनिप्रणीतत्वादेवेत्यर्थः, प्रकृतिवादः सत्य एव कपिलमुनिप्रणीतत्वादित्यनुमानमत्र पर्यवसितं, तत्र कपिलोऽसत्यभाषी भविष्यतीत्यतस्तत्प्रणीतत्वं न सत्यत्वनियतमिति कपिलप्रणीतस्वमस्तु सत्यत्वं मास्त्विति व्यभिचारशकानिवृत्तये तर्कमुपदर्शयति-दिव्यो हि स महामुनिरिति । हि यतः, स कपिलनामा, महामुनिः मुनीनां प्रबरः, दिव्यः भद्भुतशीलाधाचरणशीलः, तथा चाद्भुतशीलाबाचरणशीलत्वान्यथानुपपत्त्या सत्यभाषित्वं सत्यभाषिप्रणीतत्वाच प्रकृतिवादस्य सत्यत्वम् , सत्यता चेश्वरकृष्णोपदर्शितदिशा न सम्भवति किन्त्वनेकान्तवादाश्रयणेनेत्याशयः ॥ ४४ ॥ २३० ॥ एकान्ताभिनिवेशमात्रदलनात् साङ्ख्येऽपि सङ्ख्यावतां, सख्यं भावितमिष्टयुक्तिघटनादक्षेण यत्सूरिणा। तेनास्था जिनवाचि यस्य भविता मूढस्य नो वादिन स्तस्मिन् कर्मप्रचारभारघटना जीवे भवानन्त्यदा ॥ १॥ , इति श्रीतपोगच्छाधिपति-शासनसम्राट्-सर्वतत्रवतन्त्र-जगद्गुरुश्रीविजयनेमिसूरीवरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालङ्कृतेन विजयलावण्यसूरिणा विरचितायां स्याद्वादवाटिकाभिधानायां शास्त्रवार्तासमुच्चय टीकायां तृतीयः स्तबकः समाप्तः ॥ w www

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262