SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १५८ शास्त्रवार्तासमुच्चयः। [तृतीयः एव यथार्थ एव, एवकारेणानृतत्वव्यवच्छेदः, विज्ञेयः ज्ञातव्यः, तत्सत्यत्वे युक्त्यन्तरमुपपादकमाह-कपिलोक्तत्वं चैवेति-व्यार्थिकनयावलम्बिकपिलमुनिप्रणीतत्वादेवेत्यर्थः, प्रकृतिवादः सत्य एव कपिलमुनिप्रणीतत्वादित्यनुमानमत्र पर्यवसितं, तत्र कपिलोऽसत्यभाषी भविष्यतीत्यतस्तत्प्रणीतत्वं न सत्यत्वनियतमिति कपिलप्रणीतस्वमस्तु सत्यत्वं मास्त्विति व्यभिचारशकानिवृत्तये तर्कमुपदर्शयति-दिव्यो हि स महामुनिरिति । हि यतः, स कपिलनामा, महामुनिः मुनीनां प्रबरः, दिव्यः भद्भुतशीलाधाचरणशीलः, तथा चाद्भुतशीलाबाचरणशीलत्वान्यथानुपपत्त्या सत्यभाषित्वं सत्यभाषिप्रणीतत्वाच प्रकृतिवादस्य सत्यत्वम् , सत्यता चेश्वरकृष्णोपदर्शितदिशा न सम्भवति किन्त्वनेकान्तवादाश्रयणेनेत्याशयः ॥ ४४ ॥ २३० ॥ एकान्ताभिनिवेशमात्रदलनात् साङ्ख्येऽपि सङ्ख्यावतां, सख्यं भावितमिष्टयुक्तिघटनादक्षेण यत्सूरिणा। तेनास्था जिनवाचि यस्य भविता मूढस्य नो वादिन स्तस्मिन् कर्मप्रचारभारघटना जीवे भवानन्त्यदा ॥ १॥ , इति श्रीतपोगच्छाधिपति-शासनसम्राट्-सर्वतत्रवतन्त्र-जगद्गुरुश्रीविजयनेमिसूरीवरपट्टालङ्कारेण व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्नेतिपदालङ्कृतेन विजयलावण्यसूरिणा विरचितायां स्याद्वादवाटिकाभिधानायां शास्त्रवार्तासमुच्चय टीकायां तृतीयः स्तबकः समाप्तः ॥ w www
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy