Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
शास्त्रवार्तासमुच्चयस्य द्वितीय-तृतीयस्तबके स्याद्वादवाटिकायों टीकायां समुपन्यस्तपद्यादीनामकाराद्यनुक्रमणिका .
पद्यादि[१] "अमिकामो दारुणी मश्नीयात्" [२] "अग्नीषोमीयं पशुमालभेत" : [३] "अज्ञो जन्तुरनीशो.” .. [४] "अण्णोण्णाणुगयाणं०५
[५]."अतिप्रसङ्गान्न फलं." • [६.] "अनन्तरं च वक्रेभ्यो ."
[५] "अनैकान्तः परिच्छेदे." [८] "अन्धे तमसि मज्जामः । [९] “अमावास्यायां पितृभ्यो०”
१०]"अविद्या क्षेत्रमुत्तरेषां." [११] "असत्त्वादप्रवृत्तेश्च०” [१२] "असत्त्वान्नास्ति०". ... ... [१३] "असदकरणादु०” [.१४ ] "अहं सर्वस्य प्रभवः०” [१५] "आकाशशरीरं" [१६] “आक्षेपलभ्ये सङ्ख्येये." [१७] “आगमश्चोपपत्तिश्च०". [१८] "आत्मैवेदं सर्व" [१९] “इति प्रवृद्धाशय" [२०] "इत्येवं पटुरीश्वर.” । [२१] “इष्टहानेरनिष्टापत्ते."... [२२] "उत्तमः पुरुषस्त्वन्यः०" [२३] "उत्सीदेयुरिमे लोका." [२४] "उद्देश एव तात्पर्य"
पत्र-पसी [
] ८७-२४ [श्रुति " ] .१५-३ [
] ८१-3" [सम्मतिगाहा-४७ ] १४६-८ [. . .].८९-६ [
] ८५-५ [
] “१०-२४ [उत्तरमीमांसायाम् ] ३९-२
] '४१-१० [योगसूत्रे २, ४ ] ७१-२८ [... ] ८९-९ [
] १२४-१ [साङ्ख्यकारिका. ९] १२३-१० [भग० गीता १०८1८२-१ [
] १०७-१२
८९-३
२१-१८ [छां. उ. ७।२५।२ ] ८२-९
.. ] ११६-७. [
] १२२-१ [ ... ] ८८-२ [भ गी० १५।१७ ] "८२-२४ [भ० गी०.३।२४ ] ८३-३० [ कुसुमाञ्जलौ] ८७-१३
لا لا لا لا لا

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262