Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१५४
शास्त्रवार्तासमुच्चयः ।
"स्युर्वैभवे जननमृत्युशतानि जन्मन्येकत्र पाटितशतावयवप्रसङ्गात् । चित्तान्तरोपगमतो बहुकार्यहेतुभावोपलोपजनितं च भयं परेषाम् ॥ ७३ ॥ प्रत्यंशमेव बहुभोगसमर्थने तु,
स्यात् सङ्करः पृथगदृष्टगवृत्तिलाभे । मानं तु मृग्यमियतैव हतश्च कायव्यूहोऽपि योगिषु तवागमिकैः परेषाम् ॥ ७४ ॥
नात्मा क्रियामुपगतो यदि काययोगः, प्रागेव को न खलु हेतुरदृष्टमेव । आद्ये क्षणेऽभ्यवहृतिः किल कार्मणेन, मिश्रात् ततोऽनु तनुसर्गमिति त्वमोघम् ॥ ७५ ॥
वीर्यं त्वया सकरणं गदितं किलात्म
न्यालम्बनग्रहणसत्परिणामशालि ।
तेनास्य क्रियतया निखिलोपपत्तिस्त्वद्वेषिणामवितथौ न तु बन्ध-मोक्षौ ॥ ७६ ॥
[ तृतीयः
वैभवे-आत्मनो विभुत्वेऽभ्युपगम्यमाने, एकत्र जन्मनि - एकजन्ममध्ये, पाटि - तानां शतधा छिन्नानां गृहगोधिकादीनां शतावयवेषु युगपत्कम्पोपलम्भेन तदनुमेयदुःखोपभोगार्थं चित्तान्तरप्रवेशोपगमतो भोगायतनत्वस्य प्रसङ्गात्, भोगायतनशतसम्बन्धाच्छतं जन्मनि तावदवच्छिन्नस्मृत्यजनकमनः संयोगविगमात् तावन्ति मरणानि च स्युः, एवं च तद्वदेव क्रमिकनानाजन्ममरणोपभोग्यकर्मणामेकजन्मपरिसमाप्यत्वसम्भावनया वैराग्यव्याघातः शास्त्रानाश्वासप्रसङ्गश्च । किञ्चैवं बहुकार्य हेतुभावो पलोपजनितमपि भयं परेषामुपतिष्ठत एव, तथाहि - तज्जन्मोपभोग्यतदात्मवृत्तिभोगत्वावच्छिन्ने तच्छरीरत्वेन हेतुताऽपि न व्यवस्थिता, छिन्नावयवानां द्रव्यान्तरत्वात् एवं तच्छरीरप्राणमनोयोगत्वादिनाऽपि, उक्तस्थले व्यभिचारात् ; न च तच्छरीरारम्भकपरमाण्वारब्धत्वादिना हेतुत्वान्न व्यभिचार इति वाच्यम्, मनसि तथा वक्तुमशक्यत्वात् तस्य परैर्नित्याणुत्वाभ्युपगमात्; न च छिन्नाच्छिन्नावयवानुप्रविष्टेषु मनस्स्वेकं वैजात्यमस्ति, छिन्नावयवविनिर्गतनानामनोयोगादच्छिन्नावयवे भूतावेशप्रवेशप्रसङ्गात् ; न च भिन्नभिन्नभोगायतनावच्छेदेनैव
S
"

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262