Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१५३ वच्छेदेन पटोत्पत्तिवारणायावच्छेदकतासम्बन्धेन द्रव्यत्वावच्छिन्नं प्रति तादात्म्येन हेतुतया देशत्वस्य विलक्षणस्य सिद्धेः, इत एवात्मादीनां देशितया कार्यत्वसिद्धौ तद्वयावृत्तकार्यत्वस्य देशकार्यतावच्छेदककोटी प्रवेशेऽप्रामणिकगौरवापत्तेः, न चात्मनः कार्यत्वे घटादिवत् प्राक्प्रसिद्धसमानजातीयावयवारभ्यत्वप्रसिद्धिः, अवयवा ह्यवयविनमारभन्ते, यथा तन्तवः पटमिति चेत् ?, न-न खलु घटादावपि कार्य प्राक्प्रसिद्धसमानजातीयकपालसंयोगारभ्यत्वं दृष्टं, कुम्भकारादिव्यापारान्वितान्मृत्पिण्डात् प्रथममेव तदुत्पत्तिप्रतीतेः, द्रव्यस्य हि पूर्वाकारपरित्यागेनोत्तराकारपरिणामः कार्यत्वं, तच्च बहिरिवान्तरप्यनुभूयत एवेत्यतोऽपि स्यात् कार्य एव; न च पटादौ स्वावयवसंयोगपूर्वककार्यत्वोपलम्भात् सर्वत्र तथाभावो युक्तः, काष्ठे लोहलेख्यत्वोपलम्भाद् वज्रेऽपि तथाभावापत्तेः, स्ताद् वा स्वप्रदेशसङ्कोचविकासात्मकसंयोगनिष्ठैव तत्तच्छरीरानुप्रवेशनियामिका तत्तदात्मजनकतावच्छेदिका जातिः, पुद्गलजनकतावच्छेदिका तु द्विगुस्निग्धरूक्षत्वनियतेति कार्यत्वेऽप्यवान्तरवैजात्यम् ; न चात्मनः कार्यत्वे प्रतिसन्धानानुपपत्तिः, तत्र नित्यानित्यत्वप्रतिबन्धस्य बहुशो दर्शितत्वात् ; एतेनैव 'बाल्यादिभेदेन शरीरस्येव तत्परिमाणस्यात्मनोऽपि भेदात् शरीरध्वंसे तद्ध्वंसात् परलोकाभावः' इत्यप्यपास्तम्, तच्छरीरसन्तानोपहितपर्यायसमनियतत्वाभावात् तदात्मपर्यायमहासन्तानस्य; न च तद्रव्यत्वेनानित्यत्वसाधकमपि तस्य किञ्चिदस्ति, छेदप्ररोहावप्यात्मनः कायच्छेद-प्ररोहयोः कथञ्चिदिष्टावेव, अन्योऽन्यानुस्यूतप्रदेशत्वात् , इयाँस्तु विशेषः-छिन्नशरीरावयवप्ररोहस्तजातीयोत्पत्तिः, आत्मप्रदेशप्ररोहश्च तत्रानुप्रवेशः, एवं छेदोऽपि शरीरस्य छिन्नावयवत्वेनोत्पत्तिः, कथञ्चिदात्मच्छेदश्च शरीरसम्बद्धात्मप्रदेशानां कतिपयानां छिन्नावयवानुप्रवेश इति, यदि च नैवं स्वीक्रियते तदा शरीरात् पृथग्भूतावयवस्य कम्पोपलब्धिर्न स्यात् , पद्मनालतन्तुवदवच्छेदस्यापि स्वीकारात्, एकान्तेन छेदानभ्युपगमात् , उभयावयववृत्त्यात्मप्रदेशानां पश्चात् सङ्घटनोपपत्तिः, आकृष्यमाणप्रदेशत्वाच्चास्य मूर्तत्वं स्पष्टमेव, अत एव न छिन्नावयानामात्मप्रदेशानुप्रवेशेन पृथगात्मकताप्रसङ्गः, प्रविभक्तप्रदेशत्वस्यैव पृथक्त्वलक्षणत्वात् ; न चात्रात्मप्रदेशाः प्रविभक्ताः, शृङ्खलावयवन्यायेन परस्पराजहद्वृत्तित्वात् , अवस्थाभेदेनावस्थावद् भेदस्तु नात्यन्तभेदनियतः, उत्फणविफणावस्थसर्पवदिति न किञ्चिदेतत् । तस्मान्नोक्तदोषोपनिपातोऽव्यापकत्ववादे, प्रत्युत व्यापकत्ववाद एव तदुरितेत्यभिप्रायवान् आह

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262