Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 206
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १५१ बाधकमुक्तं तत् तु शिरोमणिनैव दूषितं-“जनयतु प्रयत्नो यथा तथा, अदृष्टं तु यथा कथञ्चित् परम्परया स्वाश्रयसंयोगादेव जनयति, अतिप्रसङ्गस्तु वैभवेऽपि तुल्यः" इति ग्रन्थेन; यत् तु लाघवेन स्वाश्रयसंयोगेन तजनकताया एव कल्पनादात्मविभुत्वसिद्धिरिति तेनोक्तं, तत् तुच्छम्-अतिप्रसङ्गवारणे लाघवसहस्रस्याप्यकिञ्चिकरत्वात्, समवायेनोप्रज्वलनत्वावच्छिन्ने तादात्म्येन वह्नित्वेन हेतुत्वं कल्पयित्वाऽतिप्रसङ्गवारणे तु वृथा विशिष्यादृष्टहेतुत्वप्रत्याशा, अस्तु वा दहनत्वस्येवोप्रज्वलनस्यापि स्वभावादेव देशप्रतिनियमः, तदुक्तं मल्लिषेणाचार्येण"अथास्त्येव प्रमाण वढेरूद्धज्वलनं वायोस्तिर्यक् पवनं चादृष्टकारितमिति चेत् ? न-तयोस्तत्स्वभावत्वादेव तत्सिद्धेः, दहनस्य दहनशक्तिवदिति, पूर्वकल्पे स्वभावादित्यस्य स्वो भावः स्वभावस्तस्माद्धेतोरित्यर्थः, द्वितीयकल्पे च स्वस्वभावः सादिपरिणामस्तस्मादित्यर्थः; न च नोदनादीनां गुणानां गुणत्वव्याप्यैकजात्या क्रियात्वावच्छिन्ने हेतुत्वादूर्ध्वज्वलनमवश्यं वह्रदृष्टकारितम् , अत एव तस्य गुणत्वसिद्धिरपीति वाच्यम् , गुणसाक्षात्कारजनकतावच्छेदिकया साकयेण तथाहेतुत्वासिद्धेः; यदि च तत्रादृष्टहेतुत्व एवाग्रहस्तदाऽस्तु कार्यसामान्यजनकतावच्छेदकसम्बन्धेन तत्, नहि सोऽपि स्वाश्रयसंयोग एव, आकाशगतशब्दाव्याप्तेः, अजसंयोगनिषेधेन परैरात्माकाशसंयोगस्यानभ्युपगमात् , कालाकाशदिशामिवादृष्टस्यापि कार्यसामान्यजनकतावच्छेदकसम्बन्धस्यातिरिक्तस्यैव सिद्धेः, तदिदमाहसम्बन्धभेदकलितात्-सम्बन्धान्तरेण सम्बद्धात्, अथवाऽदृष्टादस्तु स्वाहाभुज ऊर्ध्वज्वलनमिति, एतेन• “न ज्वलत्यनलस्तिर्यग्-यदूर्ध्वं याति नानलः । ____ अचिन्त्यमहिमा तत्र, धर्म एव निबन्धनम्" ॥ १ ॥ इति हेमसूरिवचनं व्याख्यातम् ; वस्तुतोऽनिला-ऽनलयोर्गतिवसनामकर्मोदयरूपादृष्टविशेषेण साक्षादेव क्रियाजननमिति न काऽप्यनुपपत्तिः, अत एव तयोरनन्यप्रेरितगतिमत्त्वेन सचित्तत्वं गन्धहस्तिभाष्यादौ प्रसिद्धम् ; न च जीवविप्रमुक्तयोस्तयोर्व्यभिचारो, यदा कदाचिजीववत्त्वस्य साध्यस्य विवक्षितत्वेन तदभावात् , तद्दशायां च क्रियावत्त्वं च तयोः पूर्वप्रयोगाहितवेगवशादिति दिक् । यदपि बाधकमुक्तं केनचित्-"आत्मनो व्यापकत्वाभावे दिग्देशान्तरवर्तिपरमाणुभिर्युगपत्संयोगाभावादाद्यकर्माभावस्तदभावादत्यन्तसंयोगस्य तन्निमित्तशरीरस्य

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262