Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
शास्त्रवार्तासमुच्चयः ।
[ तृतीयः
सन्निकर्षस्य वा व्यञ्जकस्याभावान्न प्रागुलब्धिरिति चेत् ? तथा सति प्रागसतो विजातीयसंयोगस्येन्द्रियसन्निकर्षस्य वोत्तरकालं भावादसत्कार्यवाद आपतत्येव प्राक् सन्नेव व्यञ्जक आविर्भूत इति चेत् ? न - आविर्भावस्य पूर्वं सत्त्वे आविर्भूतस्य संयोगस्य संनिकर्षस्य वा व्यञ्जकस्य सद्भावादुपलब्धिप्रसङ्गस्य तादवस्थ्यात्, आविर्भावस्य प्रागसत्त्वे च तस्यैव प्रागसतः उत्तरकाले भावादसत्कार्यवादोऽनिवार्य इति; स्थूलरूपावच्छिन्नस्य प्रागसत्त्वान्नोपलब्धिः, धर्म-धर्मिणोश्च सौक्ष्म्य स्थौल्ययोश्चैकत्वान्नावस्थेति चेत् ? तर्हि सूक्ष्मरूपावच्छिन्नस्या हेतुकत्वेऽतिप्रसङ्गः, प्रकृतिमात्रहेतुकत्वे च स्थूलतादशायामपि तदापत्तिः, तत्सम्बन्धाच्चात्मनो मोक्षो न कदापि भवेत्, तस्मादनन्तधर्मात्मकस्यैव वस्तुनः कथञ्चित् सत्त्वमसत्त्वं चोपपत्तिमत्, तथा च बुद्धि-सुख-दुःखादीनामहन्त्वसामानाधिकरण्येनानुव्यवसीयमानत्वात् तद्धर्मतया तत्रैव समन्वयः कर्मप्रकृतिस्तु तत्र निमित्तमात्रमिति प्रतिपत्तव्यमित्येवमुपाध्याया व्यावर्णयाञ्चक्रुः ॥ ३९ ॥ २३२ ॥
१४४
एवमनेकान्तवाद्यभ्युपगतायां कर्मप्रकृतौ न साङ्ख्यपक्षोक्त दोष इत्याहतस्याश्चानेकरूपत्वात्, परिणामित्वयोगतः । आत्मनो बन्धनत्वाच्च, नोक्तदोषसमुद्भवः ॥ ४० ॥ २३३ ॥ तस्याश्चेति कर्मप्रकृतेः पुनरित्यर्थः, अनेकरूपत्वात् एकानेकस्वरूपत्वात्, चित्रत्वादिति यावत्, परिणामित्वयोगतः ज्ञानावरणादिविपाक परिणामशालित्वात्, ततश्चानेककार्यजनकत्वसम्भवात्, सर्वथैकस्वरूपत्व एव विचित्र कार्यजनक - त्वानुपपत्तिः, आत्मनः पुरुषस्य, बन्धनत्वाच्च च - पुनः, अन्योऽन्यानुप्रवेशेन स्वरूपतिरोधायकत्वात् कर्मणो बन्धनरूपेण आत्मनो बध्यस्वरूपेण परिणमनतः कर्मण आत्मस्वरूपतिरोधायकत्वोपपत्तेः, नोक्तदोषसमुद्भवः साङ्ख्यपक्षोपदशिता निर्मोक्षापत्त्यादिदोषस्य न समुद्भवोऽवकाशः, मोक्षदशायां कर्मणः पूर्वबन्धनपरिणतिभिन्नपरिणतिरूपत्वात्, आत्मनश्च पूर्वबध्यपरिणतिभिन्नपरिणतिरूपत्वादित्येवं भेदात् ॥ ४० ॥ २३३ ॥
आत्मनो बन्धादि न सङ्गतमित्यस्य व्यवस्थापनपरं परमतमुपदर्शयतिनामूर्त मूर्ततां याति मूर्त नायात्यमूर्तताम् ।
यतो बन्धाद् यतो न्यायादात्मनोऽसङ्गतं तथा ॥४१॥२३४॥ नामूर्तमिति-अमूर्त रूपादिमत्वरहितम्, मूर्ततां रूपादिमत्परिणतिं,
.

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262