Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१४७
स्तबकः] स्थाद्वादवाटिकाटीकासङ्कलितः कावस्थात्मकमेकं शरीरमध्यक्षतः संवेद्यत इत्यस्य विरोधः, बाह्याभ्यन्तरविभागाभावादिति चेत् ? सत्यम्-आत्मभिन्नत्वाऽभिन्नत्वाभ्यां तदभावेऽपि मानसत्वाऽमानसत्वाभ्यां तद्वयपदेशात् , तदाह"न च बाहिरओ भावो, अभंतरओ अ अस्थि समयम्मि ।
णोइंदियं पुण पडुच्च, होइ अब्भतरविसेसो ॥" [सम्मतिगाथा-५०] ["न च बाह्यको भावोऽभ्यन्तरकश्चास्ति समये।
नोइन्द्रियं पुनः प्रतीत्य भवत्यन्तरविशेषः" ॥ १ ॥ इति संस्कृतम्] सर्वस्यैव मूर्तऽमूर्तादिरूपतयाऽनेकान्तात्मकत्वात् , अयं बाह्योऽयं चाभ्यन्तर इति समये न वास्तवो विभागः, अभ्यन्तर इति व्यपदेशस्तु नोइन्द्रिय-मनः प्रतीत्य, तस्यात्मपरिणतिरूपस्य पराप्रत्यक्षत्वात् , शरीर-वाचोरिव, न च तद्वदेव तस्य परप्रत्यक्षत्वापत्तिः, इन्द्रियज्ञानस्याशेषपदार्थस्वरूपग्राहकत्वायोगात्, एवं च स्थाद्वादोक्तिरेव युक्ता, न तु परस्परनिरपेक्षनयोक्तिविना श्रोतृधीपरिकर्मणा निमित्तम् , वस्तुनोऽनेकान्तात्मकत्वात् , तदाह
"दव्वट्टियस्स आया, बंधइ कम्म फलं च वेएइ । बिइयस्स भावमेत्तं, ण कुणइ ण य कोइ वेएइ ॥ दव्वद्वियस्स जो चेव, कुणइ सो चेव वेयए नियमा । अण्णो करेइ अण्णो, परिभुंजइ पज्जवणयस्स ॥ जे वयणिजविअप्पा, संजुजंतेसु होंति एएसु । सा ससमयपण्णवणा, तित्थयरासायणा अण्णा ॥ पुरिसजायं तु पडुम्च, जाणओ पण्णविज अण्णयरं। परिकम्मणानिमित्तं दाएहा सो विसेसंपि" ॥
[सम्मतिगाथा-५१, ५२, ५३, ५४.] "द्रव्यास्तिकस्यात्मा बध्नाति कर्मफलं च वेदयति । द्वितीयस्य भावमात्रं न करोति न च कोऽपि वेदयति ॥ द्रव्यास्तिकस्य य एवं करोति स एव वेदयति नियमात् । अन्यः करोति अन्यः परिभुङ्क्ते पर्यवनयस्य ॥ ये वचनीयविकल्पाः संयुज्यमानयोर्भवन्त्येतयोः । सा स्वसमयज्ञापना तीर्थकराशातनाऽन्या ॥ पुरुषजातं तु प्रतीत्य ज्ञापकः प्रज्ञापयेदन्यतरत् । परिकर्मणानिमित्तं दर्शयेत् सविशेषमपि" ॥ ४ ॥ इति संस्कृतम्]

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262