Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 197
________________ १४२ शास्त्रवार्तासमुच्चयः। [तृतीयः साङ्ख्याचार्यैः, पुरुषस्य आत्मनः, मुक्तिः बन्धनिवृत्तिलक्षणा, उदिता कथिता, न च नैव, इयं मुक्तिः, इत्थम् , उपदर्शितप्रकारेण विचार्यमाणा सती, घटते युज्यते, इति एतस्मात् कारणात्, सर्व साङ्ख्योक्तमखिलम्, अयुक्तिमत् युक्तिविकलम् ; उदयनाचार्यैस्तु साङ्ख्यप्रक्रियेत्थमपाकृता-तथाहि "कर्तृधर्मा नियन्तारश्चेतिता च स एव नः । अन्यथाऽनपवर्गः स्यादसंसारोऽथवा ध्रुवः” ॥ १ ॥ कृतिसामानाधिकरण्यव्यवस्थितास्तावद्धर्मादयो नियामका इति व्यवस्थितम् , चेतनोऽपि कतैव, कृति-चैतन्ययोः सामानाधिकरण्येनानुभवात् , नायं भ्रमो बाधकाभावात् ; परिणामित्वाद् घटवदिति बाधकमिति चेत् ? न कर्तृत्वेऽपि समानत्वात्, तथा च कृतिरपि स्वाभाविकी महतो न स्यात् , दृष्टत्वादयमदोष इति चेत् ? तुल्यम् । अचेतनकार्यत्वं बाधकं, कार्य-कारणयोस्तादात्म्यादिति चेत् ?, न-असिद्धेः, नहि कर्तुः कार्यत्वे प्रमाणमस्ति, प्रत्युत "वीतरागजन्मादर्शनात्" इति न्यायादनादितैव सिद्ध्यति, यद्यच्च कार्य रूपं दृश्यते तस्य तस्य कारणात्मकत्वे रागादयोऽपि प्रकृतौ स्वीकर्तव्याः स्युः, तथा च सैव बुद्धिर्न प्रकृतिः, भावाष्टकसम्पन्नत्वात् , स्थूलतामपहाय सूक्ष्मतया ते तत्र सन्तीति चेत् ? चैतन्यमपि तथा भविष्यति, तथाप्यसिद्धो हेतुः, तथा सति घटादीनामपि चैतन्यप्रसङ्गस्तादात्म्यादिति चेत् ? रागादिमत्त्वप्रसङ्गोऽपि दुर्वारः, सौम्यं च समानमिति, तस्मात् यजातीयात् कारणाद् यजातीयं कार्य दृश्यते तथाभूतात् तथाभूतमात्रमनुमातव्यं, न तु यावद्धर्मकं कारणं तावद्धर्मकं कार्य, व्यभिचारादिति किमनेनाप्रस्तुतेन ?; यदि च बुद्धिनित्या, [तदा] अनिर्मोक्षप्रसङ्गः, पुंसः सर्वदा सोपाधित्वे स्वरूपेणानवस्थानात् ; अथ विलीयते ततो नावादेविलय इत्यादिमत्त्वे तदनुत्पत्तिदशायां को नियन्ता?, प्रकृतेः साधारण्यात् , तथा चासंसारः, पूर्वपूर्ववासनानुवृत्तेः, साधारण्येऽप्यसाधारणीति चेत्? बुद्धि निवृत्तावपि तद्धर्मवासनानुवृत्तिरित्यपदर्शनम् , सौक्ष्म्यान्न दोष इति चेत् ? मुक्तावपि पुनः प्रवृत्तिप्रसङ्गः निरधिकारत्वान्नैवमिति चेत् ? तर्हि साधिकारा प्रसुप्तस्वभावा बुद्धिरेव प्रकृतिरस्तु, कृतमन्तरा प्रकृत्यहङ्कारमनःशब्दानामर्थान्तरकल्पनया, सैव हि तत्तद्व्यवहारगोचरा तेन तेन शब्देन व्यपदिश्यते शरीरवायुवदित्यागमोऽपि सङ्गच्छते इत्यतोऽपि हेतुरसिद्धः, अधिकारनिवृत्त्या बुद्धेरप्रवृत्तिरपवर्गः, वासनायोगाच्चाधिकारः, ततः संसारः धर्म-धर्मिणोरत्यन्तभेदे च कौटस्थ्याविरोधः, भेदश्च

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262