Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
शास्त्रवार्तासमुच्चयः।
[तृतीयः नास्त्येव, अथापि सूर्यप्रतिबिम्बो जले भवति तद्ब्रहणशीलं जलं तत्प्रकाशवदिव भवति तथा स्वच्छत्वाद् दर्पणकल्पबुद्धिगतचैतन्यप्रतिबिम्बतो बुद्धिश्चेतनावदिव भवति, स्वप्रतिबिम्बाकलितभोक्तृबुद्धिसान्निध्यात् पुरुषो भोक्तेव भवतीत्यर्थः, अत्र श्रीमन्तो यशोविजयोपाध्यायाः-“यद्यप्येवमपि सुखदुःखाद्यन्तःकरणधर्मानुविद्धस्य महत एव स्वतोऽचेतनस्य चेतनोपरागेण 'चेतनोऽहं सुखी' इत्यायभिमानरूपश्चैतन्यांशेऽतात्त्विको भोगः, न तु पुरुषस्य, तथापि भोक्तृबुद्धिसंविधानात् तत्र भोक्तृत्वव्यवहारः, तदाह पतञ्जलिः-"शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति, तदनुपश्यन्न तदात्माऽपि तदात्मक इव प्रतिभासते” इति, केचित् तु बुद्धौ पुरुषोपरागवत् पुरुषेऽपि बुद्धयुपराग वर्णयन्ति, न चैवं विकृतत्वापत्तिः, अतात्विकोपरागेण तदयोगात् , तथा चाह वादमहार्णवः- “बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्थाध्यारोहति तदेव भोक्तृत्वमस्य, न तु विकारोपपत्तिः” इति, बुद्धिगतप्रतिबिम्बात्मन्येव बुद्धिगतभोगोपसंक्रमः, बिम्बात्मनि तु न किञ्चिदित्यपरे” इति, ग्रन्थकारः स्वोक्तार्थे सायाभिमते तदभियुक्तसम्मतिमुपदर्शयति-यथोक्तमिति, पूर्वसूरिभिः विन्ध्यवास्यादिभिः साङ्ख्याचायः ॥ २७ ॥ २२० ॥ तदुक्तमेवोल्लिखतिपुरुषोऽविकृतात्मैव, स्वनि समचेतनम् । मनः करोति सानिध्यादुपाधिः स्फटिकं यथा ॥२८॥२२१॥
पुरुष इति-आत्मेत्यर्थः, अविकृतात्मैव नित्य एव, अप्रच्युतानुत्पन्नस्थिरैकस्वभाव एवेति यावत् , अचेतनं चैतन्यशून्यम् , मनः अन्तःकरणम् , सान्निध्यात् सामीप्यात् , स्वनिर्भासं स्वाकारं, स्वोपरक्तमिति यावत्, करोति कुरुते, अत्र निदर्शनमाह-यथेति, उपाधिः पद्मरागमण्यादिः, स्फटिकं उपलविशेषं, यथा स्वधर्मसंक्रमेण स्वोपरक्तं करोति, न च स्वधर्मसंक्रमेण पद्मरागादिर्विकरोति, किन्तु स्फटिक एव विक्रियते, तथाऽऽत्माऽपि बुद्ध्युपरागं जनयन् न स्वयं विकरोति, किन्तु बुद्धिरेव विक्रियत इति ॥ २८ ॥ २२१ ॥
यदि नामैवं ततः किमित्यत आहविभक्तेदृक्परिणतो, बुद्धौ भोगोऽस्य कथ्यते । प्रतिबिम्बादयः स्वच्छे, यथा चन्द्रमसोऽम्भसि ॥ २९ ॥ २२२॥
wwwwww

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262