Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
१२८ शास्त्रवार्तासमुच्चयः।
[तृतीयः ऽहमित्यनुव्यवसायादुपनीतस्य प्रत्यक्षत्वमिति भावः। परिणामित्वादिति अनित्यधर्माश्रयत्वादित्यर्थः” इति ।
अहङ्कारात् पञ्चतन्मात्राणि एकादशेन्द्रियाणि चेति षोडशको गणः, पञ्चतन्मात्राणि-शब्द-रूप-रस-गन्ध-स्पर्शाः सूक्ष्मा उदात्तादिविशेषरहिताः, एकादशेन्द्रियाणि च चक्षुः श्रोत्रं घ्राणं रसनं त्वगिति पञ्च बुद्धीन्द्रियाणि, वाक्-पाणिपाद-पायूपस्थाः पञ्च कर्मेन्द्रियाणि, मनश्चेति, पञ्चतन्मात्रेभ्यः पञ्च महाभूतान्युत्पद्यन्ते, तथाहि-शब्दतन्मात्रादाकाशं शब्दगुणम् , शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः, शब्दस्पर्श-तन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्द स्पर्श-रूपगुणम् , शब्द-स्पर्श-रूप-तन्मात्रसहितात् रसतन्मात्रादापः शब्द स्पर्श-रूप-रसगुणाः, शब्द-स्पर्श-रूप-रसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्श-रूप-रस-गन्धगुणा पृथिवीति, तदुक्तमीश्वरकृष्णेन
"प्रकृतेर्महाँस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात् , पञ्चभ्यः पञ्च भूतानि ॥" [साङ्ख्यकारिका-२२] मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः॥” [साङ्ख्यकारिका-३] इति, तस्माद् गणश्च षोडशक इति पूर्वकारिकागतषोडशकपदेन पञ्चतन्मात्रैकादशेन्द्रियग्रहणम् , षोडशकस्तु विकार इति द्वितीयकारिकागतषोडशकपदेन पञ्चमहाभूतैकादशेन्द्रियग्रहणम् , मूलप्रकृतिपदेन आदिकारणप्रधानं बोध्यते, तस्य कस्यापि कार्यत्वाभावादविकृतित्वम् , महदाद्या इत्यनेन महदहङ्कार-तन्मात्राणां बोधनम् , महतोऽहङ्कारं प्रति कारणत्वेन प्रकृतित्वं प्रधानकार्यत्वेन विकृतित्वम् , अहङ्कारस्य पञ्चतन्मात्रैकादशेन्द्रियकारणत्वेन प्रकृतित्वं महत्कार्यत्वेन विकृतित्वम् , पञ्चतन्मात्राणां पञ्चमहाभूतकारणत्वेन प्रकृतित्वम् , अहङ्कारकार्यत्वेन विकृतित्वम् , पञ्चमहाभूतैकादशेन्द्रियाणां न किमपि तत्त्वान्तरं प्रति कारणत्वमिति न प्रकृतित्वम् , किन्तु पञ्चमहाभूतस्य पञ्चतन्मात्रकार्यत्वेन विकृतित्वम् , एकादशेन्द्रियाणामहङ्कारकार्यत्वेन विकृतित्वमिति विवेकः ॥ १८ ॥ २११ ॥ प्रदर्शितप्रधानमहदहङ्कारादिक्रममेव दर्शयतिप्रधानान्महती भावोऽहङ्कारस्य ततोऽपि च । अक्षतन्मात्रवर्गस्य, तन्मात्राद् भूतसंहतेः ॥ १९ ॥ २१२ ॥

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262