Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
शास्त्रवार्तासमुच्चयः ।
[तृतीयः प्रयत्नजन्यत्वं तत्र चेष्टात्वं, क्रियात्वं च परमाणुक्रियायामप्यस्ति तत्र न चेष्टात्वमित्येवं साध्यव्यापकत्वे सति साधनाव्यापकत्वरूपोपाधिलक्षणाक्रान्तत्वाञ्चेष्टात्वमुपाधिरिति चेत् ? किं तत् ? प्रयत्नजन्यक्रियात्वं चेष्टात्वमिति चेत् ? प्रयत्नजन्यक्रियात्वमेव साध्यं तस्यैव तत्साधने उपाधित्वासम्भवात् , हेतुव्यापकतयाऽभिमतस्यैव साध्यतयाऽभिमतत्वेन हेतुव्यापकस्य साध्यस्य साधनाव्यापकत्वाभावेनोपाधिलक्षणानाक्रान्तत्वात् ; हिता-ऽहितप्राप्ति-परिहारफलकक्रियात्वं चेष्टात्वमिति चेत् ? न-विषभक्षणा-ऽहिलङ्घनादीनामपि चेष्टात्वेन लक्ष्यतया तेषु हिता-ऽहितप्राप्ति-परिहारफलकत्वाभावेनाव्याप्तेः; शरीरसमवायिक्रियात्वं चेष्टात्वमिति चेत् ? न-मृतशरीरक्रियायामपि शरीरसमवायिक्रियात्वं समस्ति, न च सा, चेष्टेत्यलक्ष्ये लक्षणगमनादतिव्याप्तः, जीवच्छरीरसमवायिक्रियात्वं चेष्टात्वमिति चेत् ?, न-नेत्रस्पन्दादेरतथात्वात् ; स्पर्शवद्रव्यान्तराप्रेरणे सति शरीरक्रियात्वं चेष्टात्वम्, शरीरपदोपादानान्न ज्वलन-पवनादिक्रियाऽतिव्याप्तिरिति चेत् ? नशरीरत्वं चेष्टावत्त्वं, चेष्टात्वं च स्पर्शवद्रव्यान्तराप्रेरणे सति शरीरक्रियात्वमित्येवमन्योऽन्याश्रयात् ; चेष्टात्वं सामान्यविशेषो यत उन्नीयते प्रयत्नपूर्विकेयं क्रियेति चेत् ?, न-क्रियामात्रेण तदुन्नयनात् , तदुक्तं कुसुमाञ्जलावुदयनाचार्येण
"स्वातत्र्ये जडताहानिर्नादृष्टं दृष्टघातकम् ।
हेत्वभावे फलाभावो, विशेषस्तु विशेषवान्" ॥ १ ॥ परमाण्वादयो हि चेतनायोजिताः प्रवर्तन्ते, अचेतनत्वात् , वास्यादिवत् , अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः, अचेतनक्रियायाश्चेतनाधिष्ठानकार्यत्वावधारणात् , क्रियाविशेषविश्रान्तोऽयमर्थो न तु तन्मात्रगोचरः; चेष्टा हि चेतनाधिष्ठानमपेक्षते इति चेत् ?, अथ केयं चेष्टा नाम ?, यदि प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया प्रयत्नमात्रकारणिका वेति विवक्षितं, तन्न-तस्यैव तत्रानुपाधित्वात् ; अथ हिताहितप्राप्तिपरिहारफलत्वं तत्त्वम् , तन्न-विषभक्षणोद्वन्धनाद्यव्यापनात् ; इष्टानिष्टप्राप्तिपरिहारफलत्वमिति चेत् ?, कर्तारं प्रत्यन्यं वा, उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः, भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापारापेक्षणाच्च; शरीरसमवायिक्रियात्वं तदिति चेत् ?, न-मृतशरीरक्रियाया अपि चेतनत्वप्रसक्तेः; जीवत इति चेत् ?, न-नेत्रस्पन्दादेश्वेतनाधिष्ठानाभ्युपगमप्रसङ्गात् ; स्पर्शवव्यान्तराप्रयोगे सतीति चेत् ?, न-ज्वलन-पवनादौ तथाभावाभ्युपगमापत्तेः; शरीरस्य स्पर्शवव्यान्तराप्रयुक्तस्येति चेत् !, न-चेष्टयैव

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262