Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः
११३
यावच्छेदकतया तत्प्रयत्ने अवच्छेदकतात प्रयत्नाभावस्य कारणत्वेन तद्रूपकारणस्यापादकस्य बलादुक्तापत्तिसम्भवात् ,तत्तच्छरीरत्वेन तत्तत्प्रवृत्त्यादिहेतुत्वाभ्युपगमोऽपि नैयायिकस्य गौरवपराहत एव, कायव्यूहस्थलेऽपि योगजादृष्टापगृहीतत्वसम्बन्धेन तदात्मवत्त्वस्य सर्वशरीरानुगतत्वादेव सर्वशरीरावच्छेदेन योगिनः कर्मभोगोपपत्तिः; अपि च यथा कथञ्चिद् भूतावेशन्यायेनेश्वरस्य प्रयोज्यवृद्धादिशरीरपरिग्रहे जगदप्यावेशेनैव प्रवर्तयेदिति व्यर्थमस्य वेदादिप्रणयनम् ; कर्मवदीश्वरस्यापि दृष्टेष्टानतिलङ्घनेनैव प्रवर्तकत्वान्नानुपपत्तिरिति चेत् ? तर्हि परप्रवृत्तये वाक्यमुपदिशन्नीश्वरः स्वेष्टसाधनताज्ञानादिकमपि प्रवृत्तिकारणं कथमतिपतेत् , कथं वा चेष्टात्वावच्छिन्ने विलक्षणयत्नत्वेन हेतुत्वाद् विलक्षणयत्नत्वावच्छिन्नस्य विजातीयमनःसंयोगादिजन्यत्वात् तादृशप्रयत्नं विना ब्रह्मादिशरीरचेष्टा; विलक्षणचेष्टायां विलक्षणप्रयनस्य हेतुत्वादत्रेश्वरीययत्न एव हेतुरिति चेत् ?, तीश्वरयत्नस्य सर्वत्राविशिष्टत्वात् सर्वत्रापीश्वरचेष्टापत्तिः, विलक्षणचेष्टावच्छिन्न विशेष्यतयेश्वरप्रयत्नस्य हेतुत्वान्नातिप्रसङ्ग इति चेत् ?, तर्हि चेष्टावैलक्षण्यसिद्धौ तथाहेतुत्वं, तथाहेतुत्वे च तद्वैलक्षण्यमिति परस्पराश्रयः, किञ्च शरीराद्यन्तरं स्वाधिष्ठातरि भोगजनकमेव भवति, ईश्वरेण तु स्वाधिष्ठातरि भोगाजनकमेव शरीरादिकं सम्पादयतीत्येतद् दृष्टविरुद्धं तस्यैश्वर्यमात्रमेव, इति दृष्टविरोधेनैव जगत्प्रवृत्तिरायाता । एतेनैतत् प्रतिक्षिप्तम्
"हेत्वभावे फलाभावात् , प्रमाणेऽसति न प्रमा।
तदभावात् प्रवृत्तिों , कर्मवादेऽप्ययं विधिः" ॥ १ ॥ इति, इयं च कारिका कुसुमाञ्जलावुदयनाचार्यस्य, तत्सन्दर्भश्चायम्-“अस्त्वर्थापत्तिस्तर्हि बाधिका, तथाहि-यद्यभविष्यन्नोपादेक्ष्यत् , न ह्यसावनुपदिश्य प्रवर्तयितुं न जानाति, अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्याभावमौदासीन्य वाऽऽवेदयति, न-अन्यथैवोपपत्तेः ।
"हेत्वभावे फलाभावात् , प्रमाणेऽसति न प्रमा।
तदभावात् प्रवृत्तिों , कर्मवादेऽप्ययं विधिः" ॥ १ ॥ बुद्धिपूर्वा हि प्रवृत्तिर्न बुद्धिमनुत्पाद्य शक्यसम्पादना, न च प्रकृते बुद्धिरप्युपदेशमन्तरेण शक्यसिद्धिः, तस्यैव तत्कारणत्वात् , भूतावेशन्यायेन प्रवर्तयेदिति चेत् ? प्रवर्तयेदेव यदि तदा फलसिद्धिः स्यात् , न त्वेवं, कुत एतदवसितम् ?, उपदेशान्यथानुपपत्त्यैव, यस्यापि मते अदृष्टवशादेव भूतानां प्रवृत्तिस्तस्यापि
८ शास्त्र०स० द्वि०

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262