Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
Mm
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः
१२१ न तु युक्त्यागमबाधितयथाश्रुतार्थग्रहणमात्रेण तत्रैव मनो निवेशनीयम् , तथा सति "ग्रावाणः प्लवन्ते” “यजमानः प्रस्तरः” इत्यादिश्रुतिश्रवणेन शिलागमन-यजमानप्रस्तरत्वादिकमवलोकनीयं स्यात् , अत्रार्थे पराप्तस्य मनोः सम्मतिमाह-यथेति, मनुरपि अपिना अस्मदागमयुक्त्यविरोधिप्रकारेण मोक्षमार्गलक्षणधर्मादिप्रतिपादकजैनागमार्थानुसन्धानकतैव धर्मवेत्तेत्युपदेष्टुजैनाचार्यस्य परिग्रहः, अदः अनन्तरमेवाभिधीयमानम् , आह कथयति ॥ १६ ॥ २०९॥ मनुवचनमेवोल्लिखतिआर्ष च धर्मशास्त्रं च, वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते, स धर्म वेद नेतरः ॥ १७ ॥ २१० ॥
आर्ष चेति-वेदादिकं चेत्यर्थः, धर्मशास्त्रं च पुराणादि च धर्मशास्त्रं चेत्यस्य स्थाने धर्मोपदेशं चेत्यपि क्वचित् पाठः, तस्य 'धर्मजनक उपदेशो धर्मोपदेशः, धर्मस्येश्वरस्य वोपदेशो धर्मोपदेशस्तम्' इत्येवं व्याख्यानमन्ये कुर्वन्तीत्युपाध्यायाः, वेदशास्त्राविरोधिना परस्परं वेदशास्त्रोभयाविरोधिना, तर्केण ऊहेन, यः अनिर्दिष्टनामा प्रमाता, अनुसंधत्ते तदुक्तानुसन्धानं करोति, स प्रमाता, धर्म धर्मस्वरूपं, वेद जानाति, यथावदवबुध्यते इति यावत् , नेतरः परस्परवेदशास्त्रोभयाविरोधितर्करहितो न जानाति, तथा च ईश्वरकर्तृत्वप्रतिपादकपरागमस्य न्यायशास्त्राविरोधितर्केण “ईश्वरः परमात्मैव" इत्यादिना "मुक्तिकर्तृत्वं तदनासेवनादेव" इत्यादिना संसारकर्तृत्वं परमात्मलक्षणेश्वरस्य, परमैश्वर्ययुक्तत्वादित्यादिना जीवस्यैवेश्वरस्य कर्तृत्वमित्याशयस्य सम्यग्दृष्टिपरिभावितस्य युक्तत्वं, सम्यग्दृष्टिपरिगृहीतत्वेनैव तदागमस्य प्रामाण्यं समर्थनीयम् , ईदृशं च ग्रन्थकारस्य द्रव्यासत्याभिधानं महेशकर्तृत्वाभिधायकवेदप्रामाण्याभ्युपगन्तृश्रोतृपरिबोधार्थमेवमग्रेऽपीत्युपदिशन्ति श्रीमन्तो यशोविजयोपाध्यायाः, इत्थमीश्वरकर्तृत्ववादरहस्यावेदनप्रवणसम्यग्दृष्टयुद्गीर्यमाणसत्तांकलितविचारो वामाशयानामेव न विस्मितं जनयति, स्याद्वादिनां पुनर्देवाधिदेवो जिन एव शरणं, तदुक्तिपरिपालनान्मुक्तिरवश्यंभाविनी यतः, यत्सुखाम्भोधिकणिका एव देवानां सम्पद इत्येतप्रतिपादकं पद्यमिदमुपाध्यायस्य

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262