Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 172
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः ११७ ईश्वर इति । परमात्मैव यः कश्चित् सर्वज्ञः स एव ईश्वर इत्यामनन्ति श्रीमन्तो हरिभद्रसूरयः, उपाध्यायास्तु-कायादेर्बहिरात्मनो ध्यातुभिन्नत्वेन ज्ञेयादन्तरात्मनश्च तदधिष्ठायकस्य ध्यातुध्येयैकस्वभावत्वेन भिन्नोऽनन्तज्ञान-दर्शनसम्पदुपेतो वीतराग एवेश्वर इत्युशन्ति, तैरेव अन्येषां सूरीणां बाह्यात्म-परमात्माऽन्तरात्मनां विभजनमित्थं प्रकटितम् - "अन्ये तु मिथ्यादर्शनादिभावपरिणतो बाद्यात्मा, सम्यग्दर्शनादिपरिणतस्त्वन्तरात्मा, केवलज्ञानादिपरिणतस्तु परमात्मा, तत्र व्यक्त्या बाह्यात्मा-शक्त्या परमात्मा, अन्तरात्मा च, व्यक्त्याऽन्तरात्मा तु-शक्त्या परमात्मा, भूतपूर्वनयेन च बाह्यात्मा, व्यक्त्या परमात्मा तु-भूतपूर्वनयेनैव बाह्यात्मा, अन्तरात्मा चेत्याहुः” इति, एतन्मते एकस्यैवात्मन एकदैवापेक्षाभेदेन बाह्यात्मत्वं परमात्मत्वमन्तरात्मत्वं च विभिन्नकालीनपरस्परविभिन्नपरिणतिस्वरूपात्मगतमपीति बोध्यम् । तदुक्तव्रतसेवनात् निरुक्तपरमात्मस्वरूपेश्वरप्रणीतागमजन्यकर्तव्यत्वप्रकारकज्ञाननिरूपितविशेष्यतात्वं च महाव्रतात्मकसंयमाचरणात्, यतः यस्मात् कारणात् , मुक्तिः ज्ञानावरणाद्यष्टविधकर्मक्षयलक्षणा, भवतीति शेषः, ततः तस्मात् कारणात् , तस्याः कर्मक्षयलक्षणाया मुक्तेः, गुणभावतः उपचारतः, उपचारनिमित्तं च फलदोपासकत्वम् ; यद्यपि यथा राज्ञोऽप्रसादनियतः प्रसादः, तथा नेश्वरस्य, तस्य प्रसादा-ऽप्रसादयोरुभयोरप्यभावात् , तथापि चिन्तामणिर्यथा न प्रसन्नो नाप्यप्रसन्नोऽचेतनत्वात् तथापि स्वसन्निहितपुरुषाय चिन्तानुरूपं फलं प्रयच्छति स्वस्वाभाव्यात् , तथोदासीनस्यापीश्वरस्य स्वस्वाभाव्यादेवोपासना स्वकर्ने फलं ददातीति भवति फलदोपासकत्वमीश्वरस्य, कर्ता स्यात् कर्ता भवेत् , वस्तुस्वभावबलात् फलदोपासनाकत्वादेव भगवन्तमुद्दिश्यारोग्यादिप्रार्थना सुसङ्गता, हे भगवन् ! त्वं मह्यमारोग्यादिकं देहीत्यादिवाक्यस्वरूपप्रार्थनायां सार्थकत्वानर्थकत्वचिन्तायां भाज्यमेतत् , चतुर्थभाषारूपत्वादित्यर्थकं 'भगवन्तमुद्दिश्यारोग्यादिप्रार्थना सार्थकानर्थकचिन्तायां तु भाज्यमेतत् , चतुर्थभाषारूपत्वादिति वचनं ग्रन्थकृतैव ललितविस्तरायामुक्तम् , प्रसादाप्रसादान्यतररहितत्वादप्रार्थनीयेऽकर्तरि भवति प्रार्थनाया विधिपालनबलेन शुभाध्यवसायमात्रफलत्वादित्यभिप्रायं हारिभद्रवचसो वर्णयन्त्युपाध्यायाः, ॥ ११ ॥ २०४ ॥ Ww M

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262