Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 150
________________ स्तबकः ] स्याद्वादवाटिकाटीका सङ्कलितः न्यते, एवं न प्रकृतिर्नापि विकृतिरीश्वर इति योगाचार्यमननमपि न सम्भवति जगत्कारणत्वेन प्रकृतित्वप्रसङ्गात् ; ननु जगतो निमित्तकारणमेव परमेश्वरो न परिणामिकारणं, परिणामित्वमेव च प्रकृतित्वमिति न निमित्ते ईश्वरे प्रकृतित्वप्रसङ्गः, इच्छा द्विविधा-फलेच्छा उपायेच्छा च तत्र फलेच्छां प्रति फलज्ञानं कारणम्, उपायेच्छां प्रतीष्टसाधनताज्ञानमिति योऽयं कार्यकारणभावः स जन्येच्छां प्रति, ईश्वरस्य तु सर्वविषयिणीच्छा नित्यैव न प्रयोजनमपेक्षते, जन्येच्छाया एव रागपदार्थत्वेन तत्सत्त्व एव जन्येच्छाविच्छेदलक्षणं वैराग्यं व्याहन्यते, न तु नित्येच्छासत्त्वे, ऐश्वर्यमपि न जन्यं, किन्तु तत्तत्फलावच्छिन्नेच्छैव, सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, तस्यामवस्थायां न सर्गः, किन्तु रजः प्रभृत्यु के सति सर्गो भवतीति रजःप्रभृत्युद्रेकादीश्वरः सर्गं विदधातीति योऽयमभ्युपगमस्तत्रापि तत्तत्कार्यकारितयैवेश्वरे रजःप्रभृत्युद्रेक उपचार्यते न तु परमार्थत इतीश्वरस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वलक्षणं न हीयते इति चेत् ? अत्राहुः श्रीयशोविजयोपाध्यायाः ९५ “ जल्पता गिरिशसाधने गिरं, न्यायदर्शननिवेशपेशलाम् । " साङ्ख्य ! सम्प्रति निजं कुलं त्वया हन्त हन्त सकलं कलङ्कितम् ॥ १ ॥ सेश्वरसाङ्ख्यनिरीश्वरसाङ्ख्यभेदेन साङ्ख्यदर्शनस्य द्वैविध्यम्, पातञ्जलास्तु सेश्वरसाङ्ख्या इति निरीश्वरसाङ्ख्यात् कापिलादीश्वराभ्युपगम एव विशेष इति प्रकृत्यादिप्रक्रियाभ्युपगन्तार एते, एवं च कार्यजनकज्ञानादिसिद्धौ तदाश्रयतया बुद्धिरेव नित्या सिद्ध्येत्, न त्वीश्वरः, बुद्धित्वस्यैव ज्ञानाद्याश्रयतावच्छेदकत्वात्, आत्मत्वस्य ज्ञानाद्याश्रयतावच्छेदकत्वे तु जन्यज्ञानादीनामप्यात्माश्रिततया कर्तृत्वमप्याश्रितमेव भवेन्न तु बुद्ध्याश्रितमिति प्रकृत्यादिप्रक्रिया स्वमान्या तेषामुच्छिद्येतेति प्रकृत्यादिप्रक्रियाभ्युपगन्तारः पातञ्जला नेश्वरं सिद्धिप्रासादे स्थापयितुं प्रगल्भाः । नैयायिकादिरपि न कार्यादिसाधनेन महेश्वरं साधयितुमीष्टे, तथाहि — कार्य सकर्तृकं कार्यत्वाद् घटवदिति प्रथमानुमाने सकर्तृत्वमुपादानगोचरापरोक्षज्ञानजन्यत्वोपादानगोचरचिकीर्षाजन्यत्योपादानगोचरकृतिजन्यत्वानामेकैकपर्यवसायि स्वरूपमेव साध्यमभिमतम्, तत्र व्यभिचारशङ्कानिवर्तकतर्काभावेनाप्रयोजकत्वम्, यत उपादानगोचरापरोक्षज्ञानत्व- कार्यत्वाभ्यां यत्कार्यकारणभावस्तन्मूलको यदि कार्यमुपादानगोचरापरोक्षज्ञानजन्यं न स्यात् कार्यं न स्यादिति तर्को व्यभिचारशङ्कानिवर्तकः पराभिप्रेतः, स च नास्ति, तत्तत्पुरुषीयपटाद्यर्थिप्रवृत्तित्वावच्छिन्नं प्रति

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262