Book Title: Shastra Vartta Samucchay Part 02
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 119
________________ ६४ शास्त्रवार्तासमुच्चयः। [द्वितीयः केवलभेदकस्वभाववादस्यासाधुत्वमुपदर्शयतिस्वो भावश्च स्वभावोऽपि, स्वसत्तैव हि भावतः । तस्यापि भेदकाभावे, वैचित्र्यं नोपपद्यते ॥ ७४ ॥१८६॥ खो भावश्चेति । कृष्णकोकिलः शुक्लशङ्ख इत्यादावेकपदव्यभिचारेऽपि कर्मधारयस्य दर्शनेन स्वभाव इत्यादी भावस्य स्वभिन्नस्य संभवेऽपि स्वस्य भावभिन्नस्याभावाद् भावपदमेव व्यभिचारि न तु स्वपदमित्येकपदव्यभिचारित्वेऽपि स्वश्चासौ भावश्व स्वभाव इति कर्मधारयसमास एवेत्याशयेनाह -स्खो भावश्च स्वभावोऽपीति । भावपदार्थः कश्चिदन्यो यः स्वस्मादभिन्नः सन् स्वभाव इत्यनेनोच्यते इति भ्रान्तिवारणाय तद्विवरणमाह-स्वसत्तैव हि भावत इति । सर्वस्य वस्तुनः, स्वसत्तैव प्रत्यक्षविषयो भवति तस्मात् हि निश्चितं, भावतः परमार्थतः, स्वसत्तैव स्वभावः, नान्यः कश्चित् पदार्थः स्वभावो नाम, तस्यापि स्वसत्तारूपस्य स्वभावस्यापि, भेदकाभावे अवान्तरभेदनिबन्धनवस्त्वन्तराभावे, वैचित्र्यं कार्यवैचित्र्यप्रयोजकत्वं, नोपपद्यते न युज्यते, कार्यवैचित्र्यं हि कारणवैचित्र्याद् भवितुमर्हति नान्यथा, कारणं च स्वभावः स्वसत्तारूपोऽविशिष्ट इति कार्यमप्यविचित्रमेव स्यादित्यर्थः ॥ ७४ ॥ १८६ ॥ यदि स्वभावस्य वैचित्र्यं न स्यात् तदा किमनिष्टमापद्यत इत्यपेक्षायामाहततस्तस्याविशिष्टत्वाद् , युगपद्विश्वसम्भवः । नचासाविति सद्युक्त्या, तद्वादोऽपि न सङ्गतः॥७५॥१८७॥ तत इति-वैचित्र्याभावादित्यर्थः, तस्य स्वभावस्य, अविशिष्टत्वात् एकरूपत्वात् कारणात् तस्यैकस्य स्वभावस्य विश्वजनकत्वेऽभ्युपगम्यमाने सति, युगपत् एकदैव, विश्वसम्भवः विश्वस्य जगत उत्पादप्रसङ्गः, यावद्धि भावेन भवितव्यं तत् सर्वं युगपत् प्रसज्येतेति यावत् , न चासौ युगपज्जगदुत्पादो न च भवति, इति एतस्मात् कारणात्, सद्युक्त्या अबाधिततर्केण, तद्वादोऽपि स्वभाववादोऽपि, न सङ्गतः न सङ्गतिमुपगच्छति । ननु स्वभावस्य क्रमवत्कार्यजनकत्वं स्वभावादेवेति स्वभावाद् भवदपि कार्य क्रमेणैव स्यादिति न युगपत्कार्यप्रसङ्ग इति चेत् ? न,-तस्यैव स्वभावस्य पूर्वोत्तरकार्यजनकत्वे पूर्वकालभावि कार्यमुत्तरकाले उत्तरकालभावि कार्य पूर्वकालेऽपि स्यात् स्वभाववादे कालस्याकारणत्वादिति पूर्वमिदं कार्यमिदं चोत्तरमेवमित्येवं नियतकार्यभवनलक्षणक्रमस्यैव व्याहतेः, एकस्यैव स्वभावस्य नानाजातिनियामकत्वे सर्वस्य सर्वजातीयत्वमेकजातीयत्वं वा स्यान्नियामकस्य स्वभावस्याविशेषात् ॥ ७५ ॥ १८७ ॥

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262