________________
७. लोमन् नुसनी पूर्व अन्तर बहिः हाय तो लोम थाय छे. रेभ अन्तरलोमः। ८. नेतृ नुसनी पूर्व सभी विभाsतथी मृग डाय तो नेत्र थाय छ. म मृगनेत्रा
(रात्रयः) ९. प्रमाणी नुप्रमाण थाय छे. भ. स्त्री प्रमाणी यस्य (सः) स्त्रीप्रमाणः । १०. जाया चेंजानि थाय छे. भयुवजानिः । ११. जम्भ् नु सनी पूर्व सु, हस्ति, तृण सोम डाय तो जम्भन् थाय छे. भडे
तृणजम्भा। १२. ईर्म नु मेनी पूर्व दक्षिण डाय ने शिरीथा भरायो डाय तो ईर्मन् थाय छे.
भ दक्षिणेर्मा। १३. हलि नुमेनी पूर्व अ, दुस् सु डाय तो हल विxeपे थाय 2. भडे अहलः ने
अहलि। १४. प्रजानु अनी पूर्व अ, दुस सु ाय तो प्रजस् थाय छे. रेभ दुष्टा प्रजा यस्य
(स)दुःप्रजाः (दुःप्रजस्नु) १५. मेधानु अनी पूर्व अ, दुस्सु डाय तो मेधस् थाय छ. म शोभना मेधा
यस्य (सः)-सुमेधाः (सुमेधस् न)। १६. धर्मनु अनी पूर्व ४०४ श०४ मावी सभास तो हाय तो धर्मन् थाय छे. भो
समानधर्मा (समानधर्मन् नु)। परमस्वः धर्मः यस्य (सः)=परमस्वधर्मा हैभडे परमस्व मे ४०४ सामासि २४ छ ५४ परमः स्वः धर्मः यस्य (सः)-परम
स्वधर्मः। १७. धनुष् नु धन्वन् थाय छे. भ अधिज्यधन्वा पने सामासि शह विशेष
નામ વાચક થતું હોય તે એમ વિકલ્પ થાય છે. જેમકે રાતનું અથવા
शतधन्वा । १८. जानुनु अनी पूर्व प्र अथवा सम् डाय तो ४३२ ने ऊर्ध्व डाय तो विपेच
थाय छे. सभ प्रगते जानुनी यस्य (स:) प्रक्षुः। १९, गन्ध न
क. सेना पूर्व उत्, पूति, सु, सुरभि मावेतो गन्धि थाय छे. भले सुगन्धिः ।
. જે એને અર્થ કંઈક અથવા અણુમાત્ર થતું હોય તે જ થાય છે. જેમકે ___ सूपगन्धि (भोजन) છે. જ્યારે એનાથી થતે સામાસિક શબ્દ સરખામણું બતાવવાના અર્થને હેય
અથવા પાછળ આવતા વિશેષ્યને ગુણ બતાવતા હોય ત્યારે માન્ય થાય છે. જેમકે पद्मस्य इव गन्धः यस्य (सः) पद्मगन्धिः । ५ सुगन्धः आपणिकः-सुगधे। વેચનાર વેપારી.
२०. नासिका न
क. सनी पूर्व उपस डाय तो नस थाय छे. भठे उद्गता नासिका यस्य (सः)=
उन्नसः। ख. सेना सतवाणो साभासि ७४ स्थूल शिवायनो समावी आपना२ नाम
पूर्व भावी मन्या डाय तो नस थाय छ, न खुर खर पूर्व भावी मन्य।