________________
१४ . ૨. એકજ વિભક્તિમાં આવતા બે શબ્દ જોડાતા હાયને પહેલે શબ્દ પુલિગના શબ્દને
શા અથવા ૬ લાગી સ્ત્રીલિંગને થયેલો હેય પણ વિશેષ નામ, સંખ્યાવાચક श, वर्गवाय शह, कपांत्यवाणा श६, ई त प्राणिना शरी२ना 24વયવ વાચક શબ્દ શિવાયને હેય ને બીજો શબ્દ પણ સ્ત્રીલિંગને પણ સંખ્યાચક सासि जना शह शिवायन तथा प्रिया, मनोज्ञा, कल्याणी, सुभगा, भक्ति, सचिवा, स्वसा, कान्ता, क्षान्ता, समा, चपला, दुहिता, वामा, अबला ने तनया शिवायन। डाय तो पहले सीलिनी शह पाछ। दिसा गनी जय छे. भ. चित्रा गावो यस्य (सः) चित्रगुः । रूपवती भार्या यस्य (सः )-रूपबद्भार्यः । अकेशा भार्या यस्य (सः)-अकेशभार्यः। ५४ महती प्रिया यस्य (स:)-महतीप्रियः । सुकेशी भार्या यस्य(सः)-सुकेशीभार्यः । गंगा भार्या यस्य(सः)-गंगाभार्यः । कल्याणी प्रिया यस्य (सः)- कल्याणीप्रियः । पञ्चमी भार्या यस्य (सः)-पञ्चमीभार्यः। पाचिका स्त्री यस्य (सः)= पाचिकास्त्रीकः । दत्ता भार्या यस्य (सः)-दत्ताभार्यः । ब्राह्मणी भार्या
यस्य (स.) ब्राह्मणीभार्यः । महती चतुर्दशी यस्य (सः) =महतीचतुर्दशीकः। રૂ. સ્ત્રીલિંગના શબ્દની પૂર્વે રંગવાચક તથા વિકાર વાચક શિવાયને તદ્ધિતન વૃદ્ધિ કર
નારા પ્રત્યયથી થયેલો સ્ત્રીલિંગને શબ્દ હોય તે તે પુલિગને થતું નથી. જેમકે स्त्रौघ्नीभार्या यस्य (सः) सौन्नीभार्यः । ५५ काशायी कन्था यस्य (सः)काशाय
कन्थः । हैमी मुद्रिका यस्य (सः)-हैममुद्रिकः। છે. ઉપસર્ગ સાથેના કૃદંત વિશેષણે જ્યારે જોડાય છે ત્યારે આ શબ્દ અથવા તેને
उपसर्ग मात्र परसा पहभां सेवामां आवे छे. म अविद्यमानः पुत्रः यस्य (सः)-अपुत्रः ने अविद्यमानपुत्रः । प्रपतितानि पर्णानि यस्य (सः) प्रपर्णः अथवा
प्रपतितपर्णः । निर्गता घृणा यस्य (सः)-निर्गुणः अथवा निर्गतघृणः। ५. महत् पडतो श६ डाय तो तेनु महा थाय छे. भठे महाबाहुः । ખ. છેલ્લા પદમાં થતા ફેરફાર १. गोनुमेनी पछी क न भेरातो डाय तो गु थाय छ, म चित्रा गावो यस्य
(सः)-चित्रगुः । ५४ चित्रजरगवीकः ।। २. अक्षि नुमना मतवाणा शण्ट शरीरन ला पाय अर्थभां पराय त्यारे अक्ष
थाय छ, नभ कमलाक्षः (पुरुषः)। ३. सक्थि नु सेना अतवाणे श४ शरीरना माना अर्थमा १५राय त्यारे सक्थ ___थाय छ नी४२ थतुनथी, म दीर्घसक्थः (पुरुषः)। दीर्घसक्थि (शकटम्) । ४. सक्थि ने शक्ति नी पूर्व अ, दुस् सुडाय तो सक्थि नु सक्थ ने शक्ति ने
शक्त वि४८५ थाय छे, म दुःसक्थः अथवा दुःसक्थिः (पुरुषः)। दुःशक्तः
अथवा दुःशक्तिः (पुरुषः)। ५. अङ्गलि नुमेना ताण सामासि हत्यारे दारु ना विशेष तरी ।
क्वाना हाय त्यारे अडल थाय छे, भ पञ्चाङ्गुलं (दारु) ५ पञ्चाङ्गुलिः
(हस्तः )। ६. मूर्धन् नुमेनी पूर्व द्वि अथवा विहाय तो मूर्ध थाय छ, म द्विमूर्घः ५५५
दशमूर्धा।