Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
(८) कोऽपि कथं नास्ति देशे विश्वेऽपि गूर्जरे ॥७९॥ सर्वे संभूय विद्वांसो हेमचन्द्रं व्यलोकयन् ॥८०॥ श्रीहेममूरयोऽप्यतालोक्य व्याकरणव्रजम् । शास्त्रं चक्रुर्नवं श्रीमत्सिद्धहेमाख्यमद्भुतम् ॥१६॥" इति प्रभावकचरिते श्रीहेमचन्द्रसूरिप्रबन्धे" श्रीयोगशास्त्रप्रमुखान् प्रबन्धान त्रिषष्टिपुसां चरितानि चायम् । प्रभोर्मुखान्निश्चलचित्तवृत्तिः शुश्राव सुश्रावकचक्रचक्री ॥२०॥" कुमारपालचीरते चतुर्थसर्गे चतुर्थवर्गे।
एवं ग्रन्थान् निर्माय तत्र तत्र शास्त्रार्थचर्चया कुमारपालादिप्रतिबोधनेन कालं समर्थयतां श्रीहेमचन्द्राचार्याणां पञ्चाशद्वर्षाणि व्यतीयुः । अन्तरान्तरा तेषां वादोऽप्यभूत्। तथाच कुमारपालचरिते पञ्चमसर्गे प्रथमवर्गे-" काशीनिवासी स्वकलाकलापदासीकृताशेषजनः प्रकाशी । तद्देवबोधः कृतवादिरोधः शुश्राव नामान्यकृतावबोधम् ॥४॥ श्रीहेमचन्द्रेण समं विवादं कर्तु समागात् समदेन तत्र । अहो ! सहन्ते नहि मानवन्तस्तेजः परेषामधिकं समर्षाः ॥५॥" एवं परानुग्रहबुद्धया कालं नयन्तोऽगाधमेधश्रीहेमचन्द्राचार्याः कलिकालसर्वज्ञेति बिरुदावलिं भूषयन्तः स्वर्गमलंचकुवैक्रमसंवति १२२९ मिते वर्षे । तथाच प्रभावकचरिते श्रीहमचन्द्रसूरिप्रबन्धे
"नन्दद्वयरवौ वर्षेऽवसानमभवत्प्रभोः॥८४९" तत्रैव तद्वर्णनम्।
"इत्थं श्रीजिनशासनाभ्रतरणेः श्रीहेमचन्द्रप्रभोरज्ञानान्धतमःप्रवाहहरणं मात्रादृशाम् मादृशाम् ।
विद्यापङ्कजिनीविकाशविदितं राज्ञोऽतिवृध्द्यै स्फुरत्- . वृत्तं विश्वविबोधनाय भवताद् दुःकर्मभेदाय च ॥८५०॥"
४ श्रीहेचन्द्राचार्यरचितग्रन्थानां नामानि । १ सिद्धहेमशब्दानुशासनम् (सूत्राणि, लघुबृहद्वृत्तिद्वयं, बृहद्वृत्तौ २ गणपाठः, सवृत्तिः ३ धातुपाठः (धातुपारायणम् ) सवृत्तीनि ४ उणादि सूत्राणि, बृहट्टीकायुतं ५ लिङ्गानुशासनम् । ) स्वोपज्ञबृहद्वृत्तौ न्यासः (८४०००) ग्रन्थसंख्यात्मकः ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 136