Book Title: Praman Mimansa
Author(s): Hemchandracharya, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
ग्रन्थास्तथापि ते श्रीहरिभद्रमुरिग्रन्थानां विस्तृतविशव्याख्यानरूपा इव भान्ति । सोऽयं सामयिकः क्रमो न्यायशास्त्रग्रन्थकृतां जैनश्वेताम्बराचायाणाम् । तत्र श्रीहेमचन्द्रचार्यकृतानां सार्धचतस्रः कोटयो ग्रन्थानामिति प्रामाणिकैतिहासिकैस्तत्र तत्र निर्दिष्टम् । प्रकृते च प्रमाणमीमांसाग्रन्थे पर्यालोच्यमाने सुप्रतीतं भवति विदुषां यदेतद्ग्रन्थप्रणयनसमये श्रीहेमचन्द्राचार्या गौतमबौद्धजैनाचार्यकृतिषु न्यायविषयिणीषु दत्तदृष्टय आसन्निति । आचार्यैरेतैर्व्याकरणादिग्रन्थेष्विवात्रापि प्रमाणमीमांसाग्रन्थे स्वासाधारण्यं विषयप्रतिपादनादिविषये प्रादर्शि । सर्वेष्वधीतेषु श्रीहेमचन्द्राचार्यग्रन्थेषु सर्वविषयनदीष्णः स्याद्यः कोऽपि न तेन संप्रदायान्तरस्थो ग्रन्थोऽध्येय इति वदन्नहं नातिशयोक्तिभाजनमात्मानं करोमीति दृढं प्रत्येमि यत आचार्याणामेतेषां वाङ्मयस्य सर्वासु शाखासु सिद्धान्तग्रन्था दृश्यन्ते तथाहि- व्याकरणे हैमशब्दानुशासनं पञ्चाङ्गम् ।साहित्य काव्यानुशासनम् , काव्येषु व्याश्रयकाव्यम् । छन्दःसु छन्दोऽनुशासनम् । योगेषु योगशास्त्रम्। अध्यात्मविषये, अयोगान्ययोगव्यवच्छेदद्वात्रिंशिके। नीतिषु-अर्हन्नीतिः । चरित्रेषु, त्रिषष्ठीशलाकापुरुषचरित्रम् । कोशेषुअभिधानचिन्तामण्यादयः । न्यायग्रन्थेषु-प्रमाणमीमांसा । एवमेव सर्वत्र । किं चापरमिदं वैशिष्टयमेतेषां यत्र व्याख्यानापेक्षा तत्र तैः स्वोपज्ञवृत्तिरेव व्यरचि । तेन न संप्रदायान्तरवत् एतद्ग्रन्थेष्वभिप्रायभेदः संभवति । यदद्य पण्डितैजैनग्रन्थानामैश्वर्यमुररीक्रियते तदेतदाचार्यकृतग्रन्थमूलमेव । नो चेदाचार्याः प्राणेष्यन् ग्रन्थजातं तर्हि जैनवाङ्मयमपूरितमिवाभविष्यत् । एताः सर्वा ग्रन्थकृतयः श्रीसिद्धराजकुमारपालसंसूचनयैव समभूवन । तथाहि सिद्धराजसंसूचनया संस्कृतप्राकृतापभ्रंशव्याकरणानि । कुमारपालसंसूचनया योगशास्त्रत्रिषष्टिपुरुषचरित्रादिकम् । तथाच-" ततः समभ्यर्थ्य स हेमचन्द्रसूरीन् श्रुतेशावरराजमानान् । श्रीसिद्धहेमाभिधशब्दशास्त्रमचीकरसिद्धनृपः स्वकीत्यै॥२९॥" कुमारपालचरिते प्रथमसर्गे चतुर्थबर्गे।
"भूपालोऽथावदत् किं नास्मरकोशे शास्त्रपद्धतिः । विद्वान्

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 136