Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ अशोक के गिरनार प्रस्तर अभिलेख 33 धमनुगहो व [10] त तु खो मित्रेन व सुहृदयेन वा 8. अतिकेन व सहायेन व ओवदितव्यं तम्हि पकरणे इदं कचं इदं साधु इति इमिना सक 9. स्वगं आराधेतु इति [11] कि च इमिना कतव्यतरं यथा स्वगारधी [12] संस्कृतच्छाया 1. देवानां प्रियः प्रियदर्शी राजा एवम् आह। कल्याणं दुष्करम्। यः आदिकरः कल्याणस्य सः दुष्करं करोति। . " 2. तत् मया बहु कल्याणं कृतम्। तत् मम पुत्राः च पौत्राः च परं च तेभ्यः यत् मम अपत्यं यावत्संवत्कल्पम् अनुवर्तिष्यन्ते तथा 3. ते सुकृतं करिष्यन्ति। यः तु एतत् देशम् अपि हापयिष्यति सः दुष्कृतं करिष्यति। सुकरं हि पापम्। अतिक्रान्तम् अन्तरम् 4. न भूतपूर्वाः धर्ममहामात्राः नाम। तत् मया त्रयोदशवर्षाभिषिक्तेन धर्ममहामात्राः कृताः। ते सर्वपाषण्डेषु व्यापृताः धर्माधिष्ठानाय ............. धर्मयुक्तस्य यवन-कम्बोज-गन्धाराणां राष्ट्रिकपैत्र्यणिकानां ये वा अपि अन्ये अपरान्ताः। भृतार्येषु वा 6. ............. सुखाय धर्मयुक्तानाम् अपरिबाधाया व्यापृताः ते। बन्धनवद्धस्य प्रति-विधानाय 7. ............ प्रजा कृताभिचारेषु वा स्थविरेषु वा व्यापृताः ते। पाटलिपुत्रे च बाह्येषु च 8. ............ ये वा पि मे अन्ये ज्ञातिकाः सर्वत्र व्यापृता ते। यः अयं धर्मनिस्रितः इति वा ............. ते धर्म महामात्रा। एतस्मै अर्थाय इयं धर्मलिपिः लिखिता।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/bf2b06867d2b56beb4a0443763872bdc0826acf4e0b05ac4c85b4d19f3b1277f.jpg)
Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124