Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ 1067 प्राकृत पाठ-चयनिका शकारः-इदो दाव भविअ एअन्ते भावे चिट्ठदु। (पुनरन्विष्य चेटं गृहीत्वा)। भावे भावे, गहिदा, गहिदा (इतस्तावद्भूत्वा एकान्ते भावस्तिष्ठतु। भाव भाव, गृहीता गृहीता)। चेट:-भट्टके, चेडे हगे। [भट्टारक, चेटोऽहम्] शकारः-इदो भावे, इदो चेडे। भावे चेडे, चेडे भावे। तुम्हे दाव एअन्ते चिट्ठ। (पुनरन्विष्य रदनिकां केशेषु गृहीत्वा।) भावे भावे, शंपदं गहिदा गहिदा वशन्तशेणिआ। अन्धआले पलाअन्ती मल्लगन्धेण शूइदा। केशविन्दे पलामिट्टा चाणक्केणेव्व दोवदी // 39 // [इतो भावः, इतश्चेटः। भावश्चेटः, चेटो भावः। युवां तावदेकान्ते तिष्ठतम्। भाव भाव, सांप्रतं गृहीता गृहीता वसन्तसेनिका।] अन्धकारे पलायमाना माल्यगन्धेन सूचिता। केशवृन्दे परामृष्टा चाणक्येनेव द्रौपदी॥ विट:एषासि वयसो दर्पात्कुलपुत्रानुसारिणी। केशेषु कुसुमाढयेषु सेवितव्येषु कर्षिता // 40 // शकार:एशाशि वाशू शिलशि ग्गहीदा केशेशु वालेशु शिलोलुहेशु। अक्कोश विक्कोश लबाहिचण्डं शंभु शिवं शंकलमीशलं वा // 41 // एषासि वासु शिरसि गृहीता केशेषु बालेषु शिरोरुहेषु। आक्रोश विक्रोश लपाधिचण्डं शंभुं शिवं शंकरमीश्वरं वा।। रदनिकाः-(सभयम्) किं अज्जमिस्सेहिं ववसिदम्। [किमार्यमित्रैर्व्यवसितम्।। विट:-काणेलीमातः, अन्य एवैव स्वरसंयोगः। शकारः-भावे भावे, जधा दहिशरपलिलुद्धाए मज्जालिए शलपलिंवत्ते होदि तधा दाशीए धीए शलपलिवत्ते कडे। [भाव, भाव, यथा दधिसरपरिलुब्धाया मार्जारिकायाः स्वरपरिवृत्तिर्भवति, तथा दास्याः पुत्र्या स्वरपरिवृत्तिः कृता। विट:-कथं स्वरपरिवर्तः कृतः। अहो चित्रम्। अथवा किमत्र चित्रम्। इयं रङ्गप्रवेशेन कलानां चोपशिक्षया। वञ्चनापण्डितत्वेन स्वरनैपुण्यमाश्रिता // 42 //
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/5c15dcbd42ddb4be7029a20aea76114d01aa295dcb9ad43653f0e1ae3b160840.jpg)
Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124