Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology

View full book text
Previous | Next

Page 109
________________ मृच्छकटिकम् | 107 (प्रविश्य।) विदूषकः-ही ही भोः, पदोसमन्दमारुदेण पशुबन्धोवणीदस्स विअ छागलस्स हिअअम् फुरफुराअदि पदीओ। (उपसृत्य रदनिकां दृष्ट्वा।) भो रदणिए / [आश्चर्य भोः, प्रदोषमन्दमारुतेन पशुबन्धोपनीतस्येव छागलस्य हृदयम्, फुरफुरायते प्रदीपः। भो रदनिके।] शकार:-भावे भावे, मणुश्शे मणुश्शे। [भाव भाव, मनुष्यो मनुष्यः।] विदूषकः-जुत्तं णेदम्, सरिसं णेदम्, जं अज्ज-चारुदत्तस्स दलिद्ददाए संपदं परपुरिसा गेहं पविशन्ति। [युक्त नेदम् सदृशं नेदम्, यदार्यचारुदत्तस्य दरिद्रतया सांप्रतं परपुरुषा गेहं प्रविशन्ति] रदनिका:-अज्ज मित्तेअ, पेक्ख मे परिहवम्। [आर्य मैत्रेय, प्रेक्षस्व मे परिभवम्।। विदूषकः-किं तव परिहवो। आदु अम्हाणम्। [किं तव परिभवः। अथवास्माकम्।। रदनिकाः-णं तुम्हाणं ज्जेव। [ननु युष्माकमेव।] विदषकः-किं एसो बलक्कारो। [किमेष बलात्कारः] रदनिकाः-अध इं। [अथ किम्] विदूषकः-सच्चम्। [सत्यम्।] रदनिकाः-सच्चम्। [सत्यम्] विदूषकः-(सक्रोधं दण्डकाष्ठमुद्यम्य) मा दाव। भो, सके गेहे कुक्कुरो वि दाव चण्डो भोदि, किं उण अहं बम्हणो। ता एदिणा अम्हारिसजणभाअधेअकुडिलेण दण्डकटेण दुस्स विअ सुक्खाणवेणुअस्स मत्थअं दे पहारेहिं कुट्ठइस्सम्। [मा तावत्। भोः, स्वके गेहे कुक्कुरोऽपि तावच्चण्डो भवति, किं पुनरहं ब्राह्मणः। तदेतेनास्मादृशजनभागधेयकुटिलेन दण्डकाष्ठेन दुष्टस्येव शुष्कवेणुकस्य मस्तकं ते प्रहारैः कुट्टयिष्यामि।] विट:-महाब्राह्मण, मर्षय मर्षय। विदूषकः-(विटं दृष्ट्वा) ण एत्थ एसो अवरज्झदि। (शकारं दृष्टवा), एसो क्खु एत्थ अवरज्झदि। अरे रे राअसालअ संट्ठाणअ दुज्जण दुम्मणुस्स, जुत्तं णेदम्। जइ वि णाम तत्तभवं अज्जचारुदत्तो दलिदो संवुत्तो, ता किं तस्स गुणेहिं ण अलंकिदा उज्जइणी। जेण तस्स गेहं पविसिअ परिअणस्स ईरिसो उवमद्दो करीअदि। मा दुग्गदोत्ति परिहवो णत्थि कअन्तस्स दुग्गदो णाम। चारित्तेण विहीणो अड्डो वि अ दुग्गदो होइ // 43 //

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124