Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ मृच्छकटिकम् | 105 सङ्ख नैव हि कश्चिदस्य कुरुते संभाषते नादरा - त्संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते। दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् // 37 // अपि च - दारिद्रय शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा। विपन्नदेहे मयि मन्दभाग्ये ममेति चिन्ता क्व गमिष्यसि त्वम् // 38 // विदूषकः-(सवैलक्ष्यम्) भो वअस्स, जइ मए गन्तव्यम्, ता एसावि मे सहाइणी रदणिआ भोदु। [भो वयस्य, यदि मया गन्तव्यम, तदेषापि मम सहायिनी रदनिका भवतु।। चारुदत:-रदनिके, मैत्रेयमनुगच्छ। चेटी:-जं अज्जो आणवेदि। (यदार्य आज्ञापयति)। विदषकः-भोदि रदणिए, गेण्ह बलिं पदीवं अ। अहं अपावुदं पक्खदुआरअं करेमि। [भवति रदनिके, गृहाण बलिं प्रदीपं च। अहमपावृतं पक्षद्वारकं करोमि।] (तथा करोति।) - वसन्तसेनाः-मम अब्भुववत्तिणिमित्तं विअ अवावुदं पक्खदुआरअम्। ता जाव पविसामि। (दृष्ट्वा।) हद्धी हद्धी। कधं पदीवो ममाभ्युपपत्तिनिमित्तमिवापावृतं पक्षद्वारकम्। तद्यावत्प्रविशामि। [हा धिक् हा धिक्। कथं प्रदीपः] (पटान्तेन निर्वाप्य प्रविष्टा।) चारुदत्तः-मैत्रेय, किमेतत्। विदूषकः-अवावुदपक्खदुआरएण पिण्डीभूदेण वादेण णिव्वाविदो पदीवो। भोदि रदणिए, णिक्कम तुमं पक्खदुआरएण। अहंपि अब्भन्तरचदुस्सालादो पदीवं पज्जालिअ आअच्छामि। [अपावृतपक्षद्वारेण पिण्डीभूतेन वातेन निर्वापितः प्रदीपः। भवति रदनिके, निष्काम त्वं पक्षद्वारकेण। अहमप्यभ्यन्तरचतुः शालातः प्रदीप प्रज्वाल्यागच्छामि।] (इति निष्क्रान्तः।) शकारः-भावे भावे, अण्णेशामि वशन्तशेणिअम्। [भाव भाव, अन्वेषयामि वसन्तसेनिकाम्। विट:-अन्विष्यतामन्विष्यताम्। शकारः-(तथा कृत्वा) भावे भावे, गहिदा गहिदा। [भाव भाव, गृहीता गृहीता]। विट:-मूर्ख, नन्वहम्।
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8cf491dc6a8075f690795a8bff6c0eb1ab3d7716fb02c3fcfc19944f329c03e2.jpg)
Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124