Book Title: Prakrit Path Chayanika Ucchatar Pathyakram
Author(s): B L Institute of Indology
Publisher: B L Institute of Indology
View full book text
________________ मृच्छकटिकम् 111 विदूषकः-पुणो वि ऋद्धीए अज्जचारुदत्तस्स। (पुनरपि ऋध्द्यार्यचारुदत्तस्य।) शकारः-अले दुट्टबडुका, भणेशि मम वअणेण तं दलिद्दचालुदत्तकम्-'एशा शशुवण्णा शहिलण्णा णवणाडअदंशणुट्ठिदा शुत्तदालि व्व वशन्तशेणा णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुम अणुलत्ता अम्हहिं बलक्कालाणुणीअमाणा तुह गेहं पविट्ठा। ता जड़ मम हत्थे शअं ज्जेव पट्टाविअ एणं शमय्येशि, तदो अधिअलणे ववहालं विणा लहुं णिज्जादमाणाह तव मए अणुबद्धा पीदी हुविश्शदि। आदु अणिज्जादमाणाह मलणन्तिके वेले हुविश्शदि। अवि अ पेक्ख। कश्चालुका गोच्छडडित्तवेण्टा शाके अ शुक्खे तलिदे हु मंशे। भत्ते अ हेमन्तिअलत्तिशिद्ध लीणे अवेले ण हु होदि पूदी // 51 // शोश्तकं भणेशि, लश्तकं भणेशि। तधा भणेशि जधा हगे अत्तणकेलिकाए पाशादबालग्ग-कवोदवालिआए उवविद्वे शुणामि। अण्णधा जदि भणेशि, ता कवालपविट्ठकवित्थगुडिअं विअ मश्तअं दे मडमडाइश्शम्। (अरे दुष्टबटुक, भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम-'एषा ससवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका. कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा। तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे, व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविष्यति। अथवानिर्यातयतो मरणान्तिकं वैरं भविष्यति। अपि च प्रेक्षस्व। [कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं तलितं खलु मांसम्। भक्तं च हैमन्तिकरात्रिसिद्धं लीनायां च वेलायां न खलु भवति पूतिः।। शोभनं भणिष्यसि, सकपट भणिष्यसि। तथा भणिष्यसि यथाहमात्मकीयायां प्रासादबालाग्रकपोतपालिकायामुपविष्टः शृणोमि। अन्यथा यदि भणसि, तदा कपाटप्रविष्ट-कपित्थ गुलिकमिव मस्तकं ते मडमडायिष्यामि।] विदूषकः-भणिस्सम्। (भणिष्यामि।) शकारः-(अपवार्य।) चेडे, गडे शच्चकं ज्जेव भावे। (चेटः गतः सत्यमेव भावः।) चेट:-अध इं। (अथ किम्।) शकारः-ता शिग्धं अवक्कमम्ह। (तच्छीघ्रमपक्रमावः) चेटः-ता गेण्हदु भट्टके अशिम्। (तगृण्हातु भट्टारकोऽसिम्।) शकारः-तव ज्जेव हत्थे चिट्ठदु। (तवैव हस्ते तिष्ठतु।)
Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124